________________
॥१६३||
" उवसामगसेढिगयस्स होइ उअसामि तु सम्मतं ।
जो वा अकयतिपुंजो अखविअमिच्छो लहइ सम्मं ॥" [वृ० भा० ११८ ] क्षयो मिथ्यात्वमोहनीयस्यानन्तानुबन्धिनां च उदितानां देशतो निर्मूलनाशः, अनुदितानां चोपशमः, क्षयेण युक्त उपशमः क्षयोपशमः, स प्रयोजनमस्य क्षायोपशमिकम् । तच्च सत्कर्मवेदनाद्वेदकमप्युच्यते । औपशमिकं तु सत्कर्मवेदनारहितमित्यौपशमिक-क्षायोपशमिकयोर्भेदः। यदाह
"वेएइ संतकम्म खओक्समिएस नाणभावं सो।
उवसंतकसाओ उण वेएड न संतकम्मं पि॥" [वि. भा० १२९० ] एतस्य च स्थितिः पट्पष्टिः सागरोपमाणि साधिकानि । यदाह
"दो वारे विजयाइस गयस्स तिण्णऽन्चुए अहव ताई।
___ अइरेगं नरभवियं नाणाजीवाण सव्वद्धं ॥" [वि. भा० ४३४ ] क्षयो मिथ्यात्वमोहनीयस्यानन्तानुबन्धिनां च निर्मूलनाशः। क्षयः प्रयोजनमस्य क्षायिकम् , तच्च साद्यनन्तम् । अत्र चान्तरश्लोकाःमूलं बोधिQमस्यैतद् द्वारं पुण्यपुरस्य च । पीठं निर्वाणहर्म्यस्य निधानं सर्वसम्पदाम् ॥१॥ गुणानामेक आधारो रत्नानामिव सागरः । पात्रं चारित्रवित्तस्य सम्यक्त्वं श्लाध्यते न कैः॥२॥
॥१६३।।
Jain Education Intel
For Private & Personal Use Only
|vww.jainelibrary.org