SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ स्वोपझवृत्तिविभूषितं যীহাম ॥१६॥ तथा वशीकृतः स्वच्छन्दतां त्याजित इन्द्रियगामो हृषीकसमूहो येन स तथा । अत्यन्तासक्तिपरिहारेण स्पर्शनादीन्द्रियविकारनिरोधकः । इन्द्रियजयो हि पुरुषाणां परमसम्पदे भवति । यदाह "आपदां कथितः पन्था इन्द्रियाणामसंयमः। तजयः सम्पदां मार्गों येनेष्टं तेन गम्यताम् ॥१॥ इन्द्रियाण्येव तत् सर्व यत् स्वर्ग-नरकावुभौ । निगृहीत-विसृष्टानि स्वर्गाय नरकाय च ।२॥" [ ] सर्वथेन्द्रियनिरोधस्तु यतीनामेव धर्मः, इह तु श्रावकधर्मोचितगृहस्थस्वरूपमेवाधिकृतमित्येवमुक्तम् ३५॥ एवंविधगुणसमग्रो मनुष्यो गृहिधर्माय कल्पते अधिकृतो भवतीति ५६॥ प्रथमः प्रकाशः श्लोकः ४७-५६ ॥१६॥ OLLORRRRRRRALLELAS ६ इति परमार्हत-श्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषन्नाम्नि 7 सातपट्टबन्धे द्वादशप्रकाशे श्रीयोगशास्त्रे स्वोपझं प्रथमप्रकाशविवरणम् । vvvvvvvvvv ककककककककककककककककककककककककककककक: Jain Education Inter For Private & Personal use only ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy