SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् प्रथमः प्रकाश: श्लोकः ॥१५८|| ।।१५८॥ तथा वस्त्ववस्तुनोः कृत्या-ऽकृत्ययोः स्व-परयोविशेषमन्तरं जानाति निश्चिनोतीति विशेषज्ञः, अविशेषज्ञो हि पुरुषः पशो तिरिच्यते । अथवा विशेषमात्मन एव गुण-दोषाधिरोहलक्षणं जानातीति विशेषज्ञः । यदाह "प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः । किं नु मे पशुभिस्तुल्यं किं नु सत्पुरुषैरिति ॥"[ ] २७ ।। __तथा कृतं परोपकृतं जानाति न निनुते कृतज्ञः, एवं हि तस्य कुशललाभो यदुपकारकारिणो बहु मन्यते, कृतघ्नस्य तु निष्कृतिरेव नास्ति । यदाह-" कृतघ्ने नास्ति निष्कृतिः" [ ] इति २८॥ तथा लोकानां विशिष्टजनानां विनयादिगुणेवल्लभः प्रियः। को हि गुणवतः प्रति प्रीतो न भवति । यस्तु न लोकवल्लभः स न केवलमात्मानं स्वस्य धर्मानुष्ठानमपि परैर्दूषयन् परेषां बोधिलाभभ्रंशहेतुर्भवति २९॥ तथा लज्जा वैयात्याभावः, सह लज्जया सलज्जः । लज्जावान् हि प्राणप्रहाणेऽपि न प्रतिज्ञातमपजहाति । यदाह " लज्जां गुणौघजननी जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्तमानाः । तेजस्विनः सुखममूनपि सन्त्यजन्ति सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥"[ ] ३०॥ तथा सह दयया दुःखितजन्तुदुःखत्राणामिलापेण वर्तत इति सदयः । " धर्मस्य दया मूलम् " [प्रशम० १६८] इति ह्यामनन्ति । तदवश्यं दयां कुर्वीत । यदाह"प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा । आत्मौपम्येन भूतानां दयां कुर्वीत मानवः ॥" [ ] ३१॥ Jain Education Inter For Private & Personal use only Nisww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy