SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ ।।१५३ ।। Jain Education Inter 44 'शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहोऽपोहोऽर्थविज्ञानं तचज्ञानं च धीगुणाः " [ ] तत्र शुश्रूषा श्रोतुमिच्छा | श्रवणमाकर्णनम् । ग्रहणं शास्त्रार्थीपादानम् । धारणमविस्मरणम् । ऊहो विज्ञातमर्थमवम्यान्येषु तथाविधेषु व्याप्त्या वितर्कणम् । अपोह उक्ति-युक्तिभ्यां विरुद्धादर्थाद् हिंसादिकात् प्रत्यपायसम्भावनया व्यावर्त्तनम् । अथवा ऊहः सामान्यज्ञानम्, अपोहो विशेषज्ञानम् । अर्थविज्ञानमूहापोहयोगाद् मोह - सन्देह - विपर्यासव्युदासेन ज्ञानम् । तवज्ञानगृहापोहविज्ञानविशुद्धम् ' इदमित्थमेव ' इति निश्चयः । शुश्रूषादिभिर्हि उपाहितप्रज्ञाप्रकर्षः पुमान कदाचिदकल्याणमाप्रोति । एते च बुद्धिगुणा यथासम्भवं द्रष्टव्याः १४ ।। तथा वास्ताच्छील्येन धर्ममभ्युदय - निःश्रेयसहेतुं शृण्वन् अन्वहं प्रतिदिनम् धर्मश्रवणपरो हि मन:खेदापनोदादिकमानोति । यदाह " क्लान्तम पोज्झति खेदं तप्तं निर्वाति बुध्यते मूढम् । स्थिरतामेति व्याकुलमुपयुक्तसुभाषितं चेतः ॥ " [ ] प्रत्यहं धर्मश्रवणं चोत्तरोत्तरगुणप्रत्तिपत्तिसाधनत्वात् प्रधानमिति श्रवणमात्राद् बुद्धिगुणादस्य भेदः १५ || तथा अजीर्णे अजरणे पूर्वभोजनस्य अथवा अजीर्णे परिपाकमनागते पूर्वभोजने नवं भोजनं त्यजतीत्येवंशीलः । अजीर्णभोजने हि सर्वरोगमूलस्याजीर्णस्य वृद्धिरेव कृता भवति । यदाह " अजीर्णप्रभवा रोगाः " [ अजीर्ण च लिङ्गतो ज्ञातव्यम् । यदाह ] इति । કુ For Private & Personal Use Only १ 10 ।। १५३।। www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy