________________
तथा माता जननी, पिता जनकः तयोः पूजकत्रिसन्ध्यं प्रणामकरणेन परलोकहितानुष्ठाननियोजनेन सकलव्यापारेषु तदाज्ञया प्रवृत्या वर्ण-गन्धादिप्रधानस्य पुष्प-फलादिवस्तुन उपढौकनेन तद्भोगे भोगेन चान्नादीनामन्यत्र तदनुचितादिति । माता च पिता च मातापितरौ, “आ द्वन्द्वे" [ सि० ३।२। ३९ ] इत्यात्वं मातुश्चाभ्यर्हिनत्वात् पूर्वनिपातः । यन्मनुः“उपाध्याया दशाचार्य आचार्याणां शतं पिता । सहस्रं तु पितुर्माता गौरवेणातिरिच्यते ।।" [मनुस्मृ० २२१४५ ] ९॥
तथा त्यजन् परिहरन् उपप्लुतं स्वचक्र-परचक्रविरोधाद् दुर्भिक्ष-मारीति-जनविरोधादेश्वास्वस्थीभूतं यत् स्थान ग्राम-नगरादि । अत्यज्यमाने हि तस्मिन् धर्मा-ऽर्थ-कामानां पूर्वार्जितानां विनाशेन नवानां चानुपार्जनेनोभयलोकभ्रंश एव स्यात् १०॥
___ तथा गर्हितं देश-जाति कुलापेक्षया निन्दितं कर्म, तत्राप्रवृत्तः। देशगर्हितं यथा-सौवीरेषु कृषिकर्म, लाटेषु मद्यसन्धानम् । जात्यपेक्षया यथा-ब्राह्मणस्य सुरापाणं तिल-लवणादिविक्रयश्च । कुलापेक्षया यथा-चौलुक्यानां मद्यपानम् । गहितकर्मकारिणो हि शेषमपि धर्म्य कर्मोपहासाय भवति ११।।
तथा व्ययो भर्त्तव्यभरण-स्वभोग-देवता-ऽतिथिपूजनादिप्रयोजने द्रव्यविनियोगः। आयः कृषि-पाशुपाल्य वाणिज्यसेवादिजनितो द्रव्यलाभः, तस्योचितमनुरूपं व्ययं कुर्वन् । यदाह
१ जनपदवि खं.॥
Jain Education
www.jainelibrary.org
For Private & Personal Use Only
hal