________________
1128211
Jain Education Inter
10002
वाग्गुतिमाह
संज्ञादिपरिहारेण यन्मौनस्यावलम्बनम् । वाग्वृत्तेः संवृतिर्वा या सा वाग्गुप्तिरिहोच्यते || १२ ||
संज्ञा मुख-नयन- भ्रूविकाराङ्गुल्याच्छोटनादिका अर्थसूचिकाश्रेष्टाः, आदिशब्दा ल्लोष्टक्षेपोर्ध्वो भाव- कासित हुङ्कृतादीनि गृह्यन्ते । संज्ञादीनां यः परिहारस्तेन यन्मौनमभाषणं तस्यावलम्बनमभिग्रहः । संज्ञादिना हि प्रयोजनानि सूचयतो मौनं निष्फलमेवेत्येका वाग्गुप्तिः । वाचन - प्रच्छन- पृष्टव्याकरणादिषु लोका-ऽऽगमा विरोधेन मुखवस्त्रिकाच्छादितarrer भाषमाणस्यापि वाग्वृत्तेः संवृतिर्वाग्विनियन्त्रणं द्वितीया वाग्गुप्तिः । आभ्यां भेदाभ्यां वाग्गुप्तेः सर्वथा वाग्निरोधः सम्यग्भाषणं च रूपं प्रतिपादितं भवति, भाषासमितौ तु सम्यग्वाकूप्रवृत्तिरेवेति वाग्गुप्ति-भाषासमित्षोभेदः । यदाहुः -
“ समिओ नियमा गुत्तो गुत्तो समियत्तणम्मि भयणिज्जो । कुसलवइमुईरंतो जं वइगुत्तो वि समिओ वि ।। " [ बृहत्कल्पभा० ४४५१, निशीथभा० ३७] ॥४२॥ अथ काय गुप्तिः । सा च द्विधा - चेष्टानिवृत्तिलक्षणा, यथासूत्रं चेष्टानियमलक्षणा च । तत्राद्यामाद
१ च स्वरूपं - मु. प्रवचनसा० पृ. १६७ ॥
3
For Private & Personal Use Only
5
10
॥ १४१ ॥
jainelibrary.org