SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥१३६॥ प्रथमः प्रकाशः श्लोकः ३८ ॥१३६॥ विद्यां मन्त्रं चूर्ण योगं च भिक्षार्थ प्रयुधानस्य चत्वारो विद्यादिपिण्डाःमन्त्रजप-होमादिसाध्या स्त्रीदेवताधिष्ठाना वा विद्या ॥१२॥ पाठमात्रप्रसिद्धः पुरुषाधिष्ठानो वा मन्त्रः ॥१३॥ चूर्णानि नयनाअनादीनि अन्तर्दानादिफलानि ॥१४॥ पादप्रलेपादयः सौभाग्य-दौर्भाग्यकरा योगाः ॥१५॥ गर्भस्तम्भ-गर्भाधान-प्रसव-स्नपनक-मूल-रक्षाबन्धनादि भिक्षार्थ कुर्वतो मूलकमपिण्डः ॥१६॥ गृहि-साधूभयप्रभवा एषणादोषा दश । तद्यथा"संकिय मक्खिय निक्खित्त पिहिय साहरिअदायगोम्मीसे । अपरिणय लित्त छड्डिय एसणदोसा दस हवंति॥" - [पिण्डनि० ५२०] आधाकर्मकादिशङ्काकलुषितो यदनाद्यादत्ते तच्छङ्कितम् । यं च दोषं शङ्कते तमापद्यते ॥१॥ पृथिव्युदक-वनस्पतिभिः सचित्तैरचित्तैरपि मध्वादिमिर्गहितैराश्लिष्टं यदनादि तन्प्रक्षितम् ॥२॥ पृथिव्युदक-तेजो-वायु-वनस्पतिषु त्रसेषु च यदनाधचित्तमपि स्थापितं तनिक्षिप्तम् ॥३॥ सचित्तेन फलादिना स्थगितं पिहितम् ॥४॥ १ 'त्ति -शां. खं.। २'दायगु-मु.। Jain Education Inte For Private & Personal Use Only Fiww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy