SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥१३४॥ Jain Education Int यत् साध्यर्थमन्नादि उद्यतकं गृहीत्वा दीयते तत् प्रामित्यकम् ||९|| स्वद्रव्यमर्पयित्वा परद्रव्यं तत्सदृशं गृहीत्वा यद्दीयते तत् परिवर्तितम् ||१०|| गृह-ग्रामादेः साध्वर्थं यदानीतं तदभ्याहृतम् ॥ ११ ॥ कुतुपादिस्थस्य घृतादेर्दानार्थं यत् मृत्तिकाद्यपनयनं तदुद्भिन्नम् ||१२|| यदुपरिभूमिकातः शिक्यादेर्भूमिगृहाद्वा आकृष्य साधुभ्यो दानं तन्मालापहृतम् ||१३|| यदाच्छिद्य परकीयं हठाद् गृहीत्वा स्वामी प्रभुचौरो वा ददाति तदाच्छेद्यम् ||१४|| यद् गोष्ठीभक्तादि सर्वैरदत्तमननुमतं वा एकः कश्चित् साधुभ्यो ददाति तदनिसृष्टम् ||१५|| स्वार्थमधिश्रयणे सति साधुसमागमश्रवणात्तदर्थं पुनर्यो धान्यावापः सोऽभ्यवपूरकः || १६॥ उत्पादनादोषा अपि षोडश, ते च साधुप्रभवाः । तद्यथा - 44 'धाई दुइ निमित्ते आजीव वणीवगे तिमिच्छा य । कोहे माणे माया लोभे अ हवंति दस एए ॥ | १ || पुव्विंपच्छा संथव विज्जा मंते अ चुण्ण जोए अ । उप्पायणाइ दोसा सोलसमे मूलकम्मे अ ||२|| [ पिण्डनि० ४०८ - ४०९ ] १ धान्यादिवापः - मु. ॥ २ दूई - मु. ॥ For Private & Personal Use Only 400200000000 प्रथमः प्रकाश. श्लोक ३८ ॥१३४॥ 5 10 www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy