________________
स्वोपज्ञ
वृत्ति
विभूषितं
योगशास्त्रम्
॥१३४॥
Jain Education Int
यत् साध्यर्थमन्नादि उद्यतकं गृहीत्वा दीयते तत् प्रामित्यकम् ||९|| स्वद्रव्यमर्पयित्वा परद्रव्यं तत्सदृशं गृहीत्वा यद्दीयते तत् परिवर्तितम् ||१०|| गृह-ग्रामादेः साध्वर्थं यदानीतं तदभ्याहृतम् ॥ ११ ॥
कुतुपादिस्थस्य घृतादेर्दानार्थं यत् मृत्तिकाद्यपनयनं तदुद्भिन्नम् ||१२|| यदुपरिभूमिकातः शिक्यादेर्भूमिगृहाद्वा आकृष्य साधुभ्यो दानं तन्मालापहृतम् ||१३|| यदाच्छिद्य परकीयं हठाद् गृहीत्वा स्वामी प्रभुचौरो वा ददाति तदाच्छेद्यम् ||१४|| यद् गोष्ठीभक्तादि सर्वैरदत्तमननुमतं वा एकः कश्चित् साधुभ्यो ददाति तदनिसृष्टम् ||१५|| स्वार्थमधिश्रयणे सति साधुसमागमश्रवणात्तदर्थं पुनर्यो धान्यावापः सोऽभ्यवपूरकः || १६॥ उत्पादनादोषा अपि षोडश, ते च साधुप्रभवाः । तद्यथा -
44
'धाई दुइ निमित्ते आजीव वणीवगे तिमिच्छा य । कोहे माणे माया लोभे अ हवंति दस एए ॥ | १ || पुव्विंपच्छा संथव विज्जा मंते अ चुण्ण जोए अ । उप्पायणाइ दोसा सोलसमे मूलकम्मे अ ||२||
[ पिण्डनि० ४०८ - ४०९ ]
१ धान्यादिवापः - मु. ॥
२ दूई - मु. ॥
For Private & Personal Use Only
400200000000
प्रथमः प्रकाश.
श्लोक ३८
॥१३४॥
5
10
www.jainelibrary.org