SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् प्रथमः प्रकाशः श्लोकः ३८ ॥१३२।। ॥१३२॥ एवंविधं यद् भाषणं सा भाषासमितिः। भाषायां सम्यगितिर्भाषासमितिः । सा च प्रिया अभिमता वाचंयमानां मुनीनाम् । यदाहु:"जा य सचा न वत्तव्वा सचामोसा य जा मुसा। जा य बुद्धेहिं णाइण्णा ण तं भासेज पण्णवं ॥"[दश इति ॥३७॥ एषणासमितिमाह द्विचत्वारिंशता भिक्षादोषैनित्यमदृषितम् । मुनिर्यदन्नमादत्ते सैषणासमितिर्मता ॥३८॥ द्वाभ्यामधिका चत्वारिंशत् द्विचत्वारिंशद् मिक्षादोषा उद्गमोत्पादनेषणालक्षणाः । तत्रोद्गमदोषा गृहस्थप्रभवाः षोडश, तद्यथा____ आहाकम्मुद्देसिय पूईकम्मे अ मीसजाए अ । ठवणा पाहुडियाए पाओयर कीय पामिच्चे ॥१॥ १ " या च सत्या पदार्थमनोकृत्य 'अबक्तव्या' अनुच्चारणीया सायद्यत्वेन 'अमुत्र स्थिता पल्ली' इति कौशिकभाषावत् । सत्यामृषा वा यथा 'दश दारका जाताः' इत्यादिलक्षणा। मृषा च सम्पूर्णव । चशब्दस्य व्यवहितः सम्बन्धः, या च 'बुद्धैः तीर्थकरगणधरैरनाचरिता असत्यामृषा आमन्त्रण्याज्ञापन्यादिलक्षणा अविधिपूर्वकं स्वरादिना प्रकारेण । ' नैना भाषेत ' नेत्थंभूतां वाचं समुदाहरेत् प्रज्ञावान् बुद्धिमान साधुरिति सूत्रार्थः।" दशवै० हा०॥ २ पूइअकम्मे-खं.। ३ पाओअर-खं॥ Jain Education Intel For Private & Personal Use Only Wrjainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy