________________
।.१२७ ।
इति पञ्चमी भावना । एवं नवविधब्रह्मचर्यगुप्तिसंग्रहेण ब्रह्मचर्यव्रतस्य पञ्च भावनाः ॥ ३० ॥ ३१ ॥
पश्चमव्रतस्य भावना आहस्पर्शे रसे च गन्धे च रूपे शब्दे च हारिणि । पञ्चस्वितीन्द्रियार्थेषु गाढं गाद्धर्थस्य वर्जनम् ॥३२॥ एतेष्वेवामनोज्ञेषु सर्वथा द्वेषवर्जनम् ।
आकिञ्चन्यव्रतस्यैवं भावनाः पञ्च कीर्तिताः ॥३३॥ -युग्मम् । स्पर्शादिषु मनोहारिषु विषयेषु यद् गाढं गाद्धर्भस्याभिष्वङ्गस्य वर्जनम् । स्पर्शादिष्वेवामनोज्ञेष्विन्द्रियप्रतिकूलेषु यो द्वेषोऽप्रीतिलक्षणस्तस्य वर्जनम् । गार्यवान् हि मनोज्ञे विषयेऽभिष्वङ्गवानमनोज्ञान विषयान् विद्वेष्टि, मध्यस्थस्य तु मूर्छारहितस्य न क्वचित् प्रीतिरप्रीतिर्वा, रागाना(न)न्तरीयकतया च द्वेषस्योपादानम् । किञ्चन बाह्या-ऽभ्यन्तरपरिग्रहरूपं नास्यास्तीत्यकिञ्चनः, तद्भाव आकिश्चन्यमपरिग्रहता । आकिश्चन्यं च तद्वतं च, तस्यैताः पञ्च भावनाः ॥३२॥ ॥३३॥
॥१२७||
१ गार्द्धस्या-खं० ॥२ रागानन्तरीय-धर्मसं० ० । 'रागनान्तरीय' इत्यपि पाठोऽत्र भवेत् ॥ ३ किंचनं-शां. खं. ॥
Jain Education Intel
For Private & Personal use only
www.jainelibrary.org