SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ तया मिथ्या व्यादिति हास्यादिप्रत्याख्यानानि चतस्रो भावनाः। आलोच्य भाषणं सम्यगज्ञानपूर्वकं पर्यालोच्य 'मृषा मा भूत' इति मोहतिरस्कारद्वारेण भाषणं पञ्चमी भावना । मोहस्य च मृषावादहेतुत्वं प्रतीतमेव । यदाह " रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् ।" [ ] इति ॥२७॥ तृतीयव्रतस्य भावना आह आलोच्यावग्रहयाच्या-भीक्ष्णावग्रहयाचनम् । एतावन्मात्रमेवैतदित्यवग्रहधारणम् ॥२८॥ समानधार्मिकेभ्यश्च तथावग्रहयाचनम् । अनुज्ञापितपाना-उन्नाशनमस्तेयभावनाः ॥२९॥ -युग्मम् । आलोच्य मनसा विचिन्त्यावग्रहं याचेत । देवेन्द्र-राज-गृहपति-शय्यातर-साधर्मिकभेदाद्धि पञ्चावग्रहा। अत्र च पूर्वः पूर्वो बाध्य उत्तर उत्तरो बाधकः । तत्र देवेन्द्रावग्रहो यथा सौधर्माधिपतेर्दक्षिणलोकार्धम् , ईशानाधिपतेरुत्तरलोकार्धम । राजा चक्रवर्ती. तस्यावग्रहो भारतादिवर्षम् । गृहपतिर्मण्डलादिपतिः, तस्यावग्रहस्तन्मण्डलादि । १ तृतीयव्रतभावनानां तुलना-तस्वार्थ सि० ७॥३॥ २ 'ण्डलाधिपति-मु.।। ॥१२३॥ Jain Education in For Private & Personal Use Only M ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy