________________
॥११७॥
Jain Education Inter
अहिंसादयश्च पञ्चापि प्रत्येकं पञ्च विधभावनाभ्यर्हिताः सन्तः स्वकार्यजननं प्रति अप्रतिबद्धसामर्थ्य भवन्तीति पञ्चभिरित्याद्युक्तम् ॥१९॥
प्रथमं मूलगुणमाह
૧
न यत् प्रमादयोगेन जीवितव्यपरोपणम् ।
सानां स्थावराणां च तदहिंसावतं मतम् ||२०||
प्रमादोऽज्ञान-संशय-विपर्यय-राग-द्वेष-स्मृतिभ्रंश-योगदुष्प्रणिधान - धर्मानादरभेदादष्टविधः । तद्योगात् त्रसानां स्थावराणां च जीवानां प्राणव्यपरोपणं हिंसा । तन्निषेधादहिंसा प्रथमं व्रतम् ||२०|
द्वितीयमाह -
प्रियं पथ्यं वचस्तथ्यं सूनृतत्रतमुच्यते ।
तत् तथ्यमपि नो तथ्यमप्रियं चाऽहितं च यत् ॥२१॥
तथ्यं वचोऽमृषारूपमुच्यमानं सूनृतव्रतमुच्यते । किं विशिष्टं तथ्यम् ? प्रियं पथ्यं च तत्र प्रियं यत् श्रुतमात्रं प्रीणयति, पथ्यं यदायतौ हितम् । ननु तथ्यमेवैकं विशेषणमस्तु सत्यव्रताधिकारात्, प्रिय-पथ्ययोस्तु कोऽधिकारः ?
१ त्रिषष्टि० १ । ३ । ६१९ ।। २ त्रिषष्टि० १ । ३ । ६२० ॥
३०
For Private & Personal Use Only
10
॥११७॥
jainelibrary.org