SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् ।।११२ ।। Jain Education Int वर्त्तमाना अतीतत्वं भाविनो वर्त्तमानताम् । पदार्थाः प्रतिपद्यन्ते कालक्रीडा विडम्बिताः ॥५५॥ जीवत्वम् । 3 २ मनो-वचन-कायानां यत् स्यात् कर्म स आस्रवः । शुभः शुभस्य हेतुः स्यादशुभस्त्वशुभस्य सः ॥ ५६ ॥ ः । सर्वेषामात्रवाणां यो रोधहेतुः स संवरः । कर्मणां भवहेतूनां जरणादिह निर्जरा ||५७|| इति संवनिर्जरे । वक्ष्यन्ते भावनास्वेवास्त्रव-संवर- निर्जराः । तन्नात्र विस्तरेणोक्ताः पुनरुक्तत्व भीरुभिः ||५८॥ सकषायतया जीवः कर्म्मयोग्यांस्तु पुद्गलान् । यदादत्ते स बन्धः स्याजीवास्वातन्त्र्यकारणम् ||५९|| प्रकृति-स्थित्यनुभाव-प्रदेशा विधयोऽस्य तु । प्रकृतिस्तु स्वभावः स्यात् ज्ञानावृत्यादिरष्टधा ॥६०॥ ज्ञान- दृष्टावृती वेद्यं मोहनीयाऽऽयुषी अपि । नाम - गोत्रा -ऽन्तरायाश्च मूलप्रकृतयो मताः ||६ १ || १ इति - नास्ति शां. खं. ॥ " प्रकृतिस्थित्यनुभावप्र देशास्तद्विधयः । ” – तत्वार्थ २ त्रिषष्टि० ४ । ४ । २७८ । ८ । ४ ॥ ३ स्य च - मु. त्रिषष्टि० ॥ ४ भाग - मु. ॥ For Private & Personal Use Only प्रथम: प्रकाश: श्लोक : १६ ॥११२॥ 5 10 www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy