SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ ॥१०॥ पुनरेव योगमेव स्तौति तस्याजननिरेवास्तु नृपशोर्मोघजन्मनः। अविद्धकर्णो यो योग इत्यक्षरशलाकया ॥ १४ ॥ न जननमजननिः, “नोऽनिः शापे" [ सिद्धहेम० ५। ३। १२७ ] इत्यनिः। अस्तु भूयात् । ना चासौ पशुश्च नृपशुः, तस्य नृपशोः पशुप्रायपुरुषस्य, मोघजन्मन इति निष्फलजननस्य, यः किम् ? योऽविद्ध कर्णः, कया ? अक्षरशलाकया, अक्षराण्येव शलाका कर्णवेधजननी अक्षरशलाका । केनोल्लेखेन यान्यक्षराणि ? अत al आह-योग इति, योग इत्यक्षरलक्षणशलाकया योऽविद्धकर्णः लोहादिमयशलाकाविद्धकर्णोऽपि । तस्य नृपशोर्वरमजननियुक्ता, न पुनर्विडम्बनाप्रायं जननमिति ॥१४॥ पुनरपि पूर्वार्धेन योगं स्तुत्वा उत्तरार्धेन तत्स्वरूपमाह चतुर्वर्गेऽग्रणीर्मोक्षो योगस्तस्य च कारणम् । ज्ञान-श्रद्धान-चारित्ररूपं रत्नत्रयं च सः ॥१५॥ चतुर्वर्गोऽर्थ-काम-धर्म-मोक्षलक्षणः, तस्मिन्नग्रणीः प्रधानं मोक्षः। अर्थों हि अर्जन-रक्षण-नाश-व्ययहेतुकदुःखानु१ अत एव आह-मु.॥ ॥१०॥ २७ Jain Education Intel For Private & Personal Use Only www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy