SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ स्वोपन वृत्तिविभूषितं योगशास्त्रम् ॥१०॥ प्रथमः प्रकाश: श्लोकः १३ ॥१०॥ "जो तिहि पएहि धम्मं समभिगओ संजमं समारूढो । 'उवसम-विवेअ-संवर' चिलाइपुत्तं नमसामि ॥१॥ अहिसरिया पाएहिं सोणियगंधेण जस्स कीडीओ। खायंति उत्तमंगं तं दुकरकारयं वंदे ॥२॥ धीरो चिलाइपुत्तो मुइंगलीयाहिं चालणिव्व कओ। सो तहवि खज्जमाणो पडिवन्नो उत्तम अढें ॥३॥ अड्ढाइज्जेहिं राइदिएहि पत्तं चिलाइपुत्तेण । देविदामरभवणं अच्छरगणसंकुलं स्म्मं ॥४॥" । [आव०नि० ८७२-८७५] चरित्रैरापन्नः श्वपच इव धिक्कारपदवीम् , चिलातीपुत्रोऽसावधिनरकमासत्रितगतिः। समालम्ब्यैवं यं त्रिदिवसदनातिथ्यमगमत् , स एवायं योगः सकलसुखमूलं विजयते ॥ ७२ ॥ १३ ॥ १ "यत्रिभिः पदैः धर्म समभिगतः, संयम समारूढः । 'उपशम-विवेक-संबर' चिलातीपुत्रं नमस्यामि ॥ अभिसृताः पादाभ्यां शोणितगन्धेन यस्य की टिकाः । खादन्ति उत्तमाङ्गं तं दुष्करकारकं वन्दे ॥ धीरचिलातीपुत्रः कीटिकाभिचालनीव कृतः । स तथापि खाद्यमान: प्रतिपन्न उत्तममर्थम् ॥ अर्धतृतीयै रात्रिदिवः प्राप्तं चिलातीपुत्रेण । देवेन्द्रामरभवनमप्सरोगणसंकुलं रम्यम् ॥" -छाया ॥ २ “सम्म"-आव०नि०। ३ समभिरूदो-शां. ॥ ४ 'विवेय-मु.॥ ५ मुगङ्गली-मु.॥ ६ चालिणीव -खं ॥ ७ जो-शां. मु.॥ ८ देवेंदा-खं. ॥ Jain Education Inten . For Private & Personal Use Only ainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy