________________
क्षीयमाणः कृष्णपक्षेणेव कार्मणकर्मणा । स मुनीन्दुर्ययौ स्वर्ग मण्डलं तरणेरिव ॥११॥ तस्यावसानात् सातनिर्वेदा सापि गेहिनी । प्रव्रज्यामग्रहीदेकं मानुष्यकतरोः फलम् ॥१२॥ अनालोच्यव सा पापं पतिव्यसनसम्भवम् । कालं कृत्वा दिवं प्राप, दुष्प्रापं तपसा हि किम् ॥१३॥ यज्ञदेवस्य जीवोऽथ च्युत्वा राजगृहे पुरे । धनसार्थपतेश्चेट्याश्चिलात्यास्तनयोऽभवत् ॥१४॥ चिलात्याः पुत्र इत्येष चिलातीपुत्रसंज्ञया । आहूयते स्म लोकेन, नाम नान्यत् प्रकल्पितम् ॥१५॥ यज्ञदेवप्रियाजीवश्च्युत्वाऽनुसुतपञ्चकम् । भद्राया धनभार्यायाः सुसुमेति सुताऽभवत् ॥१६॥ धनो नियोजयामास चिलातीतनयं च तम् । सुसुमायाः स्वदुहितुः बालग्राहककर्मणि ॥१७॥ लोकेष्वागांसि चक्रेऽसौ श्रेष्ठ्यभैषीच राजतः । स्वामी भृत्यापराधेन यतः स्याद्दण्डभाजनम् ॥१८॥ मन्त्रवित् तं धनश्रेष्ठो सदोपद्रवकारिणम् । गृहानिर्वासयामास दासेरं दन्दशूकवत् ॥१९॥ सोऽथ सिंहगुहां चौरपल्ली वल्लीं महागसाम् । ययौ प्रियागाः प्रीतिर्हि तुल्यव्यसन-शीलयोः ॥२०॥ स नृशंसो नृशंसेन दस्युवृन्देन सङ्गतः । वायुनेवाग्निरभवद्दारुणोऽप्यतिदारुणः ॥२१॥ ततः सिंहगुहाधीशे चौरसेनापतौ मृते । चौरसेनापतिः सोऽभूत्तदर्थमिव निर्मितः ॥२२॥ यौवनं सुंसुमाप्याप्ता रूपादिगुणशालिनी । कलाकलापपूर्णाऽभूत् खेचरीव महीचरी ॥२३॥ १ मु. मध्ये अत्र अग्रे च सर्वत्र 'सुसुमा' इति पाठः॥
Jain Education Intel
For Private & Personal Use Only
M
w.jainelibrary.org