________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ॥ ९ ॥
प्रथमः प्रकाशः श्लोकः १२ ॥ ९४ ॥
नद्यां स्नातुं ययावेष यावत्तावत् तदोकसि । ते क्रूरतस्कराः पेतुर्दैवं दुर्बलघातकम् ॥९॥ तेषामेकतमो दस्युरपश्यत्तस्य पायसम् । क्षुधातुरः प्रेत इव तदादाय पलायितः ॥१०॥ आच्छिद्यमाने तस्मिंस्तु पायसे जीवितव्यवत् । क्रन्दन्ति डिम्मरूपाणि गत्वा पितरमूचिरे ॥११॥ व्यात्ताननानामस्माकं दस्युवृन्देन पायसम् । जडू प्रसारितदृशामनिलेनेव कज्जलम् ॥१२॥ तदाकर्ण्य वचो विप्रः क्षिप्रं दीपः क्रुदग्निना । यमदूत इबादाय परिषं पर्यधावत ॥१३॥ स रोषराक्षसावेशात् समुत्पादितदोबलः । हन्तुं प्रववृते दस्यून् परिषेण पशूनिव ॥१४॥ तेनावकरवत् साक्षात् क्षिप्यमाणानवेक्ष्य तान् । वित्रस्यतस्तिरस्कुर्वन् दधावे तस्करेश्वरः ॥१५॥ तस्याभिधावतो दैवाद् गतिविघ्नविधायिनी । निरोद्धं दुर्गतिमिव मार्गे गौरन्तरेऽभवत् ॥१६॥ करालकरवालैकप्रहारेण वराकिकाम् । जघान नृजघन्यस्ता चण्डाल इव निघृणः ॥१७॥ तस्याभ्यापततो रोरद्विजातेः स शिरो भुवि । पनसद्रोः फलमिवापातयत् खड्गयष्टिना ॥१८॥ आः पाप निष्कप कृतं किमेतदिति वादिनी। वेलामासवती तं चाभ्यगाद् द्विजकुटुम्बिनी ॥१९॥ तस्या वृक इव च्छाग्या गुविण्याः सोऽतिदारुणः। कुष्माण्डदारमुदरं दारयित्वा द्विधाऽकरोत् ॥२०॥
१ जीवितव्य इवाच्छिद्यमाने तस्मिस्तु पायसे-खं.॥ २ तस्यापि-मु.॥ ३ बाला-मु.॥
Jain Education Inter14
For Private & Personal use only
Jw.jainelibrary.org