________________
॥ ८९ ॥
रहस्यमिव मोक्षस्य विश्ववीर्यमिवैकगम् । सिद्धयुपायमिवावन्ध्यं कौशल्यमिव केवलम् ॥४८१॥ मैत्रीमिव मूर्तिमती सदेहां करुणामिव । मुदितामिव पिण्डस्थामुपेक्षामिव रूपिणीम् ॥४८२॥ तपः-प्रशम-सजज्ञानयोगमेकमिवाहृतम् । साक्षाद्वैनयिकमिव सिद्धि साधारणीमिव ॥४८३॥ व्यापकं हृदयमिव सर्वासां श्रुतसम्पदाम् । नमः-स्वस्ति-स्वधा-स्वाहा-वषडर्थमिवापृथक् ॥४८४॥ विशुद्धधर्मनिर्माणप्रकर्षमिव केवलम् । समस्ततपसा पिण्डीभूतं फलमिवाखिलम् ॥४८५॥ परभागमिवाशेषगुणराशेरनश्वरम् । उपन्नमिव निर्विघ्नं श्रेयो निःश्रेयसश्रियः ॥४८६॥ प्रभावस्यैकधामेव मोक्षस्य प्रतिमामिव । कुलवेश्मेव विद्यानां फलं सर्वाशिषामिव ॥४८७॥ आर्यवर्यचरित्राणामात्मदर्शमिवामलम् । कूटस्थं प्रशममिव जगतो दत्तदर्शनम् ॥४८८।। दुःखशान्तेरिव द्वारं ब्रह्मचर्यमिवोज्ज्वलम् । पुण्यरुपनतं जीवलोकस्येवैकजीवितम् ॥४८९॥ मृत्युव्याघ्रमुखादेतदाक्रष्टुमखिलं जगत् । बाहुं प्रसारितमिव निर्वाणेन कृपालुना ॥४९०॥ ज्ञानमन्दरसंक्षुब्धज्ञेयाम्भोधेः समुत्थितम् । अपरं पीयूषमिव देहभाजाममृत्यवे ॥४९१।। विश्वाभयप्रदानेन समाश्वासितविष्टपम् । शरणं त्वां प्रपन्नोऽस्मि प्रसीद परमेश्वर ॥४९२॥ तत्र च त्रिजगन्नाथमृषभस्वामिनं ततः । एकाग्रमनसोपासाञ्चक्रे चक्रधरश्विरम् ॥४९३।।
अथाद्रौ तत्र साधूनां सहस्रर्दशमिवृतः । दीक्षाकालाद् गते पूर्वलक्षे मोक्षं ययौ प्रभुः ॥४९४॥ १ विश्वधैर्य० -खं.॥
૨૩
For Private & Personal Use Only
1
Jain Education Intel
.jainelibrary.org