________________
स्वोपज्ञ
वृत्तिविभूषितं
प्रथमः प्रकाशः श्लोकः १०
योगशास्त्रम्
तच्चक्रं पार्श्वतो बाहुबलेओन्त्वा न्यवर्तत । देवतानि हि शस्त्राणि स्वगोत्रे प्रभवन्ति न ॥४४४॥ अक्षत्रं प्रेक्ष्य तद् बाहुबलिः कोपारुणेक्षणः । सचक्रं चूर्णयाम्येनमिति मुष्टिमुदक्षिपत् ॥४४५॥ असाविव कषायैधिगहं भ्रातृवधोद्यतः। विजित्य करणग्रामं कषायानेव हन्मि तत् ॥४४६॥ इति सभातसंवेगस्तदा तेनैव मुष्टिना । केशानुत्पाटयामास सामायिकमथाददे ॥४४७॥ साधु साध्धिति सानन्दं व्याहरन्तः सुरासुराः। उपरिष्टाद् बाहुबलेः पुष्पवृष्टिं वितेनिरे ॥४४८॥ 'गत्वा भगवतः पार्थे ज्ञानातिशयशालिनाम् । कनीयसां सोदराणां विधास्ये वन्दना कथम् ॥४४९॥ उत्पन्न केवलज्ञानस्तत्तां यास्यामि पर्षदम् ' । इति तत्रैव मौनेन सोऽस्थात् प्रतिमया कृती ॥४५०॥ [ युग्मम् ] भरतस्तं तथा दृष्ट्वा विचार्य स्वं कुकर्म च । बभूव न्यश्चितग्रीवो विविक्षुरिव मेदिनीम् ॥४५१॥ शान्तं रस मूर्तमिव भ्रातरं प्रणनाम च । नेत्रयोरश्रुभिः कोष्णैः कोपशेषमिवोत्सृजन् ॥४५२॥ प्रणमन् भरतस्तस्याऽधिकोपास्तिविधित्सया । नखादशेषु संक्रान्त्या नानारूप इवाभवत् ॥४५३॥ सुनन्दानन्दनमुनेगुणस्तवनपूर्विकाम् । स्वनिन्दामित्यथाकार्षीत् स्वापवादगदौषधीम् ॥४५४॥ धन्यस्त्वं तत्यजे येन राज्यं मदनुकम्पया। पापोऽहं यदसन्तुष्टो दुर्मदस्त्वामुपाद्रवम् ॥४५५।। १ तान्-मु.॥ २ त्रिषष्टि० १। ५। ७४१॥ ३ एकादश श्लोकाः त्रिषष्टिः १।५। ७४३-७५६ ।। ४ शान्तरसं-मु. ॥ ५ दर्शानुसं०-खं ।
For Private & Personal Use Only
PHw.jainelibrary.org
Jain Education Intel
I