________________
स्वोपज्ञवृत्ति
विभूषितं
योगशास्त्रम्
11 20 11
Jain Education Interna
GOOOOOOOOOOO
ईदृक् सेवाफलं दातुं न चेद् भरत ईश्वरः । मनुष्यभावे सामान्ये तर्हि कः केन सेव्यताम् ||३७६|| प्राज्यराज्योऽप्य सन्तोषादस्मद्राज्यं जिघृक्षति । स्थाम्ना चेत् तद्वयमपि तस्य तातस्य सूनवः ||३७७|| अविज्ञपय्य तातं तु सोदर्येणाग्रजन्मना । दूत त्वत्स्वामिना योद्धुं न वयं प्रोत्सहामहे ||३७८|| ते दूतानभिधायैवमृषभस्वामिनं ययुः । नत्वा भरतसन्दिष्टं तच्च सर्व्वं व्यजिज्ञपन् || ३७९॥ अम्लान केवलादर्शसंक्रान्ताशेषविष्टपः । कृपावान् भगवानादिनाथोऽपीत्यादिदेश तान् || ३८०॥ अनेकयोनिसम्पातानन्तबाधानिबन्धनम् । अभिमानफलैवेयं राज्यश्रीः सापि नश्वरी || ३८१ ॥ किश्च या स्वःसुखैस्तृष्णा नात्रुट्यत् प्राग्भवेषु वः । साऽङ्गारकारकस्येव मर्त्यभोगैः कथं त्रुटे ||३८२|| अङ्गारकारकः कश्चिदादाय पयसो दृतिम् । जगाम कर्तुमङ्गारानरण्ये रीणवारिणि ॥३८३|| सोऽङ्गारानलसन्तापाद् मध्याह्नातपपोषितात् । उद्भूतया तृषाऽऽक्रान्तः सर्व्वं इतिपयः पपौ ॥ ३८४ ॥ | तेनाप्यच्छिन्नतृष्णः सन् सुप्तः स्वप्ने गृहं गतः । आलू - कलस-नन्दानामुदकान्यभितोऽप्यपात् ॥ ३८५ || तज्जलैरप्यशान्तायां तृष्णायामग्नितैलवत् । वापीकूपतडागानि पायं पायमशोषयत् ||३८६ ॥ तथैव तृषितोऽथापात् सरितः सरितां पतीन् । न तु तस्य तृषाऽत्रुट्यन्नारकस्येव वेदना || ३८७|| १ तत्स्वरूपं च ॥ २ त्रिषष्टि० १ । ४ । ८२७ ।। ३ इतः प्रभृति त्रयोदश श्लोकाः त्रिषष्टि० १।४ । ८३४८४६ ॥ ४ सा विन० खं. ॥ ५ जलपात्रभेदानामिमानि नामानि ॥
૫
६ कलश - मु. ॥
For Private & Personal Use Only
प्रथमः प्रकाश:
श्लोकः १०
॥ ८० ॥
5
10
ainelibrary.org