________________
प्रथमः
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम् ॥ ७६ ॥
श्लोक: १० ॥ ७६ ॥
नितम्बमुत्तरमथ वैताढ्याद्रेरवाप सः । तत्र स्वस्थपरीवारः स्कन्धावारं न्यधत्त च ॥३३६॥ ततो नमिविनम्याख्यौ विद्याधरपती प्रति । आदिदेश विशामीशो मार्गणं दण्डमार्गणम् ॥३३७॥ वैताठ्यशृङ्गादुत्तीर्य कुपितौ दण्डयाचनात् । आजग्मतुर्युयुत्स तौ विद्याधरबलावृतौ ॥३३८॥ कुर्वन् मणिविमानैर्चा बहुसूर्यमयीमिव । प्रज्वलद्भिः प्रहरणैस्तडिन्मालामयीमिव ॥३३९॥ उद्दामदुन्दुभिध्वानैमघघोषमयीमिव । विद्याधरवलं व्योमन्यपश्यद् भरतस्ततः ॥३४०॥ दण्डार्थिन् दण्डमस्मत्तस्त्वं गृह्णासीति भाषिणौ । आहवायाह्वयेतां तौ विद्यादृप्तौ महीपतिम् ॥३४१॥ अथ ताभ्यां ससैन्याभ्यां प्रत्येकं युगपच्च सः। युयुधे विविधैर्युद्वैयुद्धाया॑ यजयश्रियः ॥३४२॥ युधा द्वादशवार्षिक्या विद्याधरपती जितौ । प्राअली प्रणिपत्येवं भरताधीशमूचतुः ॥३४३॥ रवेरुपरि कि तेजो वायोरुपरि को जवी । मोक्षस्योपरि कि सौख्यं कश्च शूरस्तवोपरि ॥३४४॥ ऋषभो भगवान् साक्षादद्य दृष्टस्त्वमार्षभे । अज्ञानाद् योधितोऽस्माभिः कुलस्वामिन् सहस्व तत् ॥३४५।। किरीट इब नो मूर्ध्नि मण्डनं तव शासनम् । कोशो वपुरपत्यानि सर्वमन्यच्च तावकम् ॥३४६॥ भक्तिगर्भमिति प्रोच्य भरतेशाय दत्तवान । विनम्रो विनमिर्नारीरत्न रत्नोच्चयं नमिः ॥३४७॥
१ सुस्थप० खं. ॥ २ वारं-मु.॥ ३ त सः -खं.॥ ४ श्लोकसप्तकं त्रिषष्टिः १ । ४ । ५०६-५१२ ॥
Jain Education Intern
For Private & Personal Use Only
jainelibrary.org