________________
॥ ७५ ॥
Jain Education Int
भच्छास्त गिरा म्लेच्छाः शरणं भरतं ययुः । अग्निना किल दग्धानामग्निरेव महौषधम् ॥ ३२४ ॥ ततश्वाजय्यमजयत् सिन्धोरुत्तरनिष्कुटम् । स्वाम्यादेशेन सेनानीः संसारमिव योगवित् || ३२५|| कैश्चित् प्रयाणकैर्गच्छन् गजेन्द्र इव लीलया । नितम्बं दक्षिणं क्षुद्र हिमाद्रेः प्राप भूपतिः ||३२६|| उद्दिश्य क्षुद्रहिमवत्कुमारं तत्र चार्षभिः । चक्रेऽष्टमं कार्यसिद्धेस्तपो मङ्गलमादिमम् ॥३२७|| गत्वाष्टमान्ते हिमवत्पर्वतं त्रिरताडयत् । साटोपो रथशीर्षेण शीर्षण्यः पृथिवीभुजाम् || ३२८|| भरतेशस्ततः क्षुद्र हिमवद् गिरिमूर्द्धनि । द्वासप्तर्ति योजनानि नामाङ्कं वाणमक्षिपत् ॥ ३२९ ॥
પ્
मालोक्य हिमवत्कुमारोऽप्येत्य सत्वरम् । भरताज्ञां स्वशिरसा शिरस्त्राणमिवाग्रहीत् ॥ ३३० ॥ गत्वा ऋषभकूटाद्रिमृषभस्वामिभूस्ततः । जघान रथशीर्षेण त्रिर्दन्तेनेव दन्तिराट् ||३३१|| अवसर्पिण्यां तृतीयारप्रान्ते भरतोऽस्म्यहम् । चक्रीति वर्णान् काकिण्या तत्पूर्वकटकेऽलिखत् ||३३२|| ततो व्यावृत्य सद्वृत्तः स्कन्धावारं निजं ययौ । चकाराष्टमभक्तान्तपारणं च महीपतिः ||३३३ ॥ ततश्च क्षुद्र हिमवत्कुमारस्य नरेश्वरः । अष्टाहिकोत्सवं चक्रेऽनुरूपं चक्रिसम्पदः || ३३४ || ततो निववृते चक्रवर्ती चक्रपथानुगः । सिन्धुगङ्गान्तरं कुर्वन् सङ्कटं विपुलैर्बलैः
||३३५||
१ त्रिषष्टि० १ । ४ । ४६२ । २ त्रिषष्टि० १ । ४ । ४६४ ।। ३ त्रिषष्टि० १ । ४ । ४६६ || ४०भ्येत्य ख. छ. ॥ ५ त्रिषष्टि० ६ श्लोकत्रयं त्रिषष्टि० १ । ४ । ४७९-४८१ ॥ ७ काकण्या - शां. खं. ॥। ८ न्ते पारणं खं. ॥
१ । ४ । ४७७ ।।
For Private & Personal Use Only
10
।। ७५ ।।
www.jainelibrary.org