________________
॥ ७३ ॥
Jain Education Inter
I
होमकुण्डोपमे धूप ज्वलदग्निके । धूपमुष्टीः क्षिपन् स्वार्थसाधनीराहुतीरिव || २९९ || ततः स्थानादसौ तस्या गुहाया द्वारमभ्यगात् । कोशद्वारं तदायुक्त इवोद्घाटयितुं त्वरी ॥ ३००॥ दृष्टमात्र तत्पाटयुगलं प्रणनाम च । नेतारमिव तदन्तः प्रवेशः स्यात् कुतोऽन्यथा ॥ ३०१ || गुहाद्वारे ततोऽष्टाष्टमङ्गलालेखपूर्वकम् । सोऽष्टाहिकामहिमानं चक्रे स्वमहिमोचितम् ||३०२|| दण्डरत्नं वज्रसारं सर्वशत्रुविनाशनम् । अथ सेनापतिर्वचं वज्रपाणिरिवाददे ||३०३ || पदानि कतिचित् सोऽपसृत्य वक्र इव ग्रहः । दण्डरत्नेन झटिति कपाटौ त्रिरताडयत् ॥ ३०४|| पक्षाविवाद्रेर्वज्रेण दण्डरत्नेन ताडितौ । तत्तडिति कुर्वाणो विश्लिष्टौ तौ बभूवतुः || ३०५|| तद्गुहाद्वारवत् सद्यः सविकासमुखो भृशम् । सुषेणो भरतायेदं गत्वा नत्वा व्यजिज्ञपत् ॥ ३०६ ॥ अभूत् त्वत्प्रभावेण गुहाद्वारमपार्गलम् । यतेर्निःश्रेयसद्वारं तपसेवाऽतिभूयसा ||३०७ || मघवैरावणमिवाधिरूढो गन्धवारणम् । तत्कालं भरताधीशो गुहाद्वारमुपाययौ ॥ ३०८ ॥ अन्धकारापहाराय मणिरत्नं न्यधान्नृपः । दक्षिणे कुम्भिनः कुम्भे पूर्वाद्राविव भास्करम् ||३०९ || ततोऽनुगचमूचक्रश्चक्रमार्गानुगो गुहाम् । प्रविवेश विशामीशो मेघमध्यमिवार्यमा ॥ ३१० ॥ गोमूत्रिकाक्रमेणानुयोजनान्तं तमश्छिदे । पार्श्वयोः काकिणीरत्नेना लिखन्मण्डलानि सः ॥ ३११ ॥ १ लेख्यपू शां. खं. ॥ २ष्टाहूनिका० मु. ॥
૧૯
For Private & Personal Use Only
10
॥ ७३ ॥
jainelibrary.org