________________
॥ ७१ ॥
हारान् नीहारहरिणानाजहारातिहारिणः । चिरकालार्जितानात्मयशोराशीनिवाखिलान् ॥२७९॥ येषामग्रे दृषत्कल्पो रमारमणहुन्मणिः । तांस्तान् विश्राणयामास मणीन्नरशिरोमणेः ।।२८०॥ कटकानि कटीसूत्रं चूडामणिमुरोमणिम् । निष्कादि चापर्यद्राज्ञे मूत्तं तेज इव स्वकम् ।।२८१॥ इति प्रसादितस्तेनाच्छद्मना भक्तिसमना । भरतोऽगानदी सिन्धुमुत्तरद्वारदेहलीम् ।।२८२॥ निकषा सिन्धुभवनं निदधे शिविरं नृपः। सिन्धुदेवी समुद्दिश्य विदधे चाष्टमं तपः ॥२८३॥ सिन्धुश्वासनकम्पेन ज्ञात्वा चक्रिणमागतम् । उपेत्योपायनैर्दिव्यैरानचं पृथिवीपतिम् ॥२८४॥ तामुरीकृतसेवां च विसृज्य कृतपारणः । अष्टाहिकोत्सवं तस्या विदधे वसुधाधवः ।।२८५॥ सोऽथ चक्रानुगो गच्छन् ककुभोत्तरपूर्वया । भरतार्धद्वयाघाटं वैताढ्याद्रिमवाप च ॥२८॥ नितम्वे दक्षिणे तस्य विन्यस्तशिविरस्ततः । अधिवेताळ्यकुमारं नृपतिविदधेऽष्टमम् ॥२८७॥ १ इतः परं खं प्रतौ इमे त्रयः श्लोका अधिकाः सन्ति" अकाले तारकाचक्रं कुर्वन्त: करसीकरैः। भद्रेभान् भद्रकामः सोऽढौकयद् भरतेशितुः ॥२८२॥ उच्चैःश्रवःकुलानुच्वैर्वाजिनोऽत्यर्कवाजिनः । पङ्कजामोदनिःश्वासान् जितश्वासानुपादित ॥२८३॥ प्रक्वणकिङ्किणीजालवाचालितनभस्तलान् । रथान् विश्राणयामास घेश्मभूतान जयश्रियः ॥२८॥" २ त्रिषष्टि० १। ४ । २१० ॥ ३ विदधे-खं. ॥ ४ अष्टाह्निको-मु.॥ ५ °धिप:-खं. क. छ.॥
10
Jain Education Intel
For Private & Personal Use Only
Amr.jainelibrary.org