________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
प्रथमः प्रकाशः श्लोक: १०
सुवर्णवज्रमाणिक्यभूषणैस्तुरगैर्गजैः। पत्तिमिः स्यन्दनैमूर्तश्रीमयैः सोऽचलत्ततः ॥२२१॥ सैन्यैर्भूषणभाःपुअकृतजङ्गमतोरणैः। गच्छन् दूरादपि नृपोऽपश्यद्रत्नध्वजं पुरः ॥२२२॥ मरुदेवामथावादीद् भरतः परतो ह्यदः । प्रभोः समवसरणं देवि देवैर्विनिर्मितम् ॥२२३॥ अयं जयजयारावतुमुलत्रिदिवौकसाम् । श्रूयते तातपादान्तसेवोत्सवमुपेयुषाम् ।।२२४॥ मालवकैशिकीमुख्यग्रामरागपवित्रिता । कर्णामृतमियं वाणी स्वामिनो देशनाकृतिः ॥२२५॥ मयूर-सारस-क्रौञ्च-हंसाद्यैः स्वस्वराधिका । आकर्ण्यते दत्तकणः स्वामिनो गीः सविस्मयम् ॥२२६।। तातस्य तोयदस्येव ध्वनावा योजनादिह । श्रुते मनो बलाकेव बलवदेवि धावति ॥२२७॥ त्रैलोक्यभर्तृगम्भीरां वाणी संसारतारणीम् । निवातदीपनिस्पन्दा मरुदेवा मुदाऽभृणोत् ॥२२८॥ शृण्वन्त्यास्तां गिरं देव्या मरुदेव्या व्यलीयत । आनन्दाश्रुपयःपूरैः पङ्कवत् पटलं दृशोः ॥२२९॥ साऽपश्यत्तीर्थकल्लक्ष्मी तस्याऽतिशयशालिनीम् । तस्यास्तदर्शनानन्दस्थैर्यात् कर्म व्यशीर्यत ॥२३०॥ भगवदर्शनानन्दयोगस्थैर्यमुपेयुषी । केवलज्ञानमम्लानमाससाद तदैव सा ॥२३१।।
करिस्कन्धाधिरूढैव प्राप्तायुःकर्मसङ्क्षया । अन्तकृत्केवलित्वेन निर्वाणं मरुदेव्यगात् ॥२३२॥ १ पुरतो-मु.॥२ पादान्ते सेवो-मु.। पादाब्जसेवो-त्रिषष्टि०१।३। ५२२ ॥ ३ तारिणीम् । निर्वात-मु.॥
Jain Education Inten
For Private & Personal Use Only
jainelibrary.org