SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्तिविभूषितं प्रथमः प्रकाश: श्लोकः १० योगशास्त्रम् तो कृष्टासी सिषेवाते स्वामिनं पारिपाश्विको । अहर्निशं मेरुगिरि सूर्याचन्द्रमसाविव ॥१४९॥ अथ तौ धरणेन्द्रेण प्रभुं वन्दितुमेयुषा । कौ युवामिह को हेतुरित्युक्तावेवमूचतुः ॥१५०॥ भृत्यावावामसी भर्ती क्वचिदप्यादिदेश च । राज्यं विभज्य सर्वेषां स्वपुत्राणामदत्त च ॥१५१॥ अपि प्रदत्तसर्वस्वो दातासौ राज्यमावयोः । अस्ति नास्तीति का चिन्ता ? कार्या सेवेव सेवकैः ॥१५२॥ याचेयां भरतं स्वामी निर्ममो निष्परिग्रहः । किमद्य दद्यादिति तौ तेनोक्तावित्यवोचताम् ॥१५३॥ विश्वस्वामिनमाप्याम कुर्वः स्वाम्यन्तरं नहि । कल्पपादपमासाद्य कः करीरं निषेवते ॥१५४॥ आवां याचावहे नान्यं विहाय परमेश्वरम् । पयोमुचं विमुच्यान्यं याचते चातकोऽपि किम् ॥१५५॥ स्वस्त्यस्तु भरतादिभ्यः किं तवास्मद्विचिन्तया। स्वामिनोऽस्माद् यद् भवति तद् भवत्वपरेण किम् ।।१५६॥ तदुक्तिमुदितोऽवादीदथेदं पन्नगेश्वरः । पातालपतिरेषोऽस्मि स्वामिनोऽस्यैव किङ्करः ॥१५७॥ सेव्यः स्वाम्ययमेवेति प्रतिज्ञा साधु साधु वः । स्वामिसेवाफलं विद्याधरैश्वर्यं ददामि तत् ॥१५८॥ स्वामिसेवाप्तमेवैतद् बुध्येथां हन्त माऽन्यथा । सम्बोध्येति ददौ विद्याः प्रज्ञप्तीप्रमुखास्तयोः ॥१५९॥ ईयतुस्तदनुज्ञातौ पश्चाशद्योजनीपृथुम् । तौ वैताब्याद्रिमुत्सेधे पञ्चविंशतियोजनम् ॥१६०॥ १ त्रिषष्टि० १। ३ । १४३ ॥ २ इदं प्रलोकद्वयं त्रिषष्टि० १ । ३। १५१-१५२ ॥ ३ इत: श्लोकचतुष्टयं त्रिषष्टि. १।३।१५१-१५४ ॥ ४ त्रिषष्टि०१।३। १६९ । नान्यथा-मु.॥ Jain Education Inter For Private & Personal Use Only A w.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy