________________
स्वोपज्ञवृत्तिविभूषितं
योगशास्त्रम्
।। ५८ ।।
Jain Education Inter
राज्येऽभ्यषिञ्चद् भरतं ज्येष्ठपुत्रं ततो विभुः । बाहुबल्यादिपुत्राणां विभज्य विषयान् ददौ ॥ १२५ ॥ सांवत्सरिकदानेन ततोऽतर्षीत्तथा भुवम् । देहीति दीनवाक् पश्चात् कश्विदासीद्यथा नहि ॥ १२६ ॥ अथासनप्रकम्पेन सर्वेऽप्यभ्येत्य वासवाः । अभिषेकं प्रभोश्चक्रुर्गिरेरिव पयोमुचः || १२७॥ माल्याङ्गर। गैर्देवेशन्यस्तै वसितविष्टपैः । स्वयशोभिरिवाऽशोभि परितः परमेश्वरः || १२८|| विचित्रैरचितो वस्त्रै रत्नक्लप्तैश्च भूषणैः । विभुर्वभासे सन्ध्या अधिण्यैरिव मरुत्पथः ॥ १२९ ॥ दिवि दुन्दुभिनादं च कारयामास वासवः । जगतो दददानन्दमसम्मान्तमिवात्मनि ॥१३०॥ सुरासुरनरोद्वाह्यामारोह च्छिविकां विभुः । ऊर्ध्वलोकगतेर्मार्ग जगतो दर्शयन्निव ॥ १३१ ॥ एवं सदेवैर्देवेशैव निष्क्रमणोत्सवः । यं पश्यद्भिर्निजदृशां नैर्निमेष्यं कृतार्थितम् ॥ १३२ ॥
सिद्धार्थकोद्याने मुमोच परमेश्वरः । कुसुमाभरणादीनि कषायानिव सर्वतः ॥ १३३॥ चतुर्भिर्मुष्टिभिः केशानुदधार जगद्गुरुः । जिघृक्षुः पञ्चमीं मुष्टि वासवेनेति याचितः ॥ १३४ ॥ देवांसयोः स्त्रर्णरुचोतानीताऽतिशोभते । केशवल्लुर्य्यसावास्तामिति तां स्वाम्यधारयत् ।। १३५|| प्रतीच्छतश्च सौधर्माधिपतेः सिचयाञ्चले । स्वामिकेशा दधुर्दवर्णान्तरगुणश्रियम् ॥ १३६ ॥ १ दीनवाक्यश्च कश्चिः - मु. ॥ २ देवदुन्दुभि० - खं० ॥ ३ ०र्वाचातीता - मु. | " वातानीता विभात्येषा तदास्तां केशवल्लरी । " त्रिषष्टि० १ । ३ । ७० ॥
For Private & Personal Use Only
प्रथमः प्रकाशः
श्लोक : १०
॥ ५८ ॥
5
10
www.jainelibrary.org.