SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ।। ५५ ।। Jain Education I तदीप्रमाणिक्य कपिशीर्षपरम्पराः । अयत्नादर्शतां यान्ति चिरं खेचरयोषिताम् ||८|| तस्यां गृहाङ्गणभुवि स्वस्तिकन्यस्तमौक्तिकैः । स्वैरं कर्करकक्रीडां कुरुते बालिकाजनः ॥ ९९ ॥ तत्रोद्यानोच्चवृक्षाग्रप्रस्वल्यमानान्यहर्निशम् । खेचरीणां विमानानि क्षणं यान्ति कुलायताम् ॥ १०० ॥ तत्र दृष्ट्वाऽट्टहर्म्येषु रत्नराशीन् समुच्छ्रितान् । तदवकरकूटोऽयं तते रोहणाचलः ॥ १०१ ॥ जलकेलिरतस्त्रीणां त्रुटितैरमौक्तिकैः । ताम्रपर्णीश्रियं तत्र दधते गृहदीर्घिकाः || १०२ ॥ तत्रेभ्याः सन्ति ते येषां कस्याप्येकतमस्य सः । व्यवहर्तुं गतो मन्ये वणिक्पुत्रो धनाधिपः || १०३ || इत्येnistan: श्लोकः खं. मध्ये " काञ्चनैर्हयैर्मेरु " इति स्वल्पपाठभेदेन त्रिषष्टिशलाका पुरुषचरित्रे च वर्तते । तथापि अस्य श्लोकस्य समाप्तौ ९८ इत्यङ्को खं. मध्ये नास्ति, " तद्वप्रे..." इति श्लोकात् परतस्तु ९८ इत्यङ्को दृश्यते ॥ १ परम्परा । अयत्नादर्शतां याति -खं. ॥ २ इतः ९९ श्लोकादनन्तरं खं. मध्ये " तत्र चैत्येषु निर्दग्धधूपधूमलतास्तथा । अधिस्वमुक्तिनिश्रेणिश्रेणिश्रियमशिश्रियन् ॥ श्रावस्तत्र चैत्येषु क्रियमाणो यथाक्षणम् । धत्ते घण्टाटणत्कारः पापोश्चाटनमन्त्रताम् ॥ " इति श्लोकयमधिकं दृश्यते, किन्तु ततः परं श्लोकाङ्कौ न स्तः “ तस्यां गृहाङ्गण... " इति श्लोकात् परतस्तु ९९ इत्यङ्को दृश्यते ॥ For Private & Personal Use Only 10 ॥ ५५ ॥ www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy