________________
5
विशालं मांसलं वृत्तं मसृणं कठिनं समम् । भालस्थलं जगद्भर्खरष्टमीसोमसोदरम् ॥५६॥ भुवनस्वामिनो मौलिरानुपूर्व्या समुन्नतः । दधावधोमुखीभूतच्छत्रसब्रह्मचारिताम् ।।५७॥ मौलिच्छत्रे महेशस्य जगदीशत्वशंसिनि । वृत्तमुत्तूङ्गमुष्णीष शिश्रिये कलशश्रियम् ॥५८॥ केशाश्चकाशिरे मूर्ध्नि प्रभौभ्रमरमेचकाः । कुञ्चिताः कोमलाः स्निग्धाः कालिन्या इव वीचयः ॥९॥ गोरोचनागर्भगौरी स्निग्धस्वच्छा त्वगावभौ । स्वर्णद्रवविलिप्तेव तनौ त्रिजगदीशितुः ॥६०॥ मृदूनि भ्रमरश्यामान्यद्वितीयोद्गमानि च । बिसतन्तुतनीयांसि लोमानि स्वामिनस्तनौ ॥६१॥ उत्फुल्लकुमुदामोदः श्वासो विस्नेतरत् पलम् । गोक्षीरधाराधवलं रुधिरं च जगत्पतेः ।।६२॥ इत्यसाधारण नालक्षणैर्लक्षितः प्रभुः। रत्नै रत्नाकर इव सेव्यः कस्येव नाभवत् ॥६३।। अन्येयुः क्रीडया क्रीडद् बालभावानुरूपया। मिथो मिथुनकं किञ्चित् तले तालतरोरगात् ॥६४॥ तदैव दैवदुर्योगात् तन्मध्यान्नरमूर्द्धनि । तडिद्दण्ड इवैरण्डेऽपतत् तालफलं महत् ॥६५॥ प्रहतः काकतालीयन्यायेनाऽऽश्वेव ममणि । विपन्नो दारकस्तत्र प्रथमेनापमृत्युना ॥६६॥
कालधर्म गते तस्मिंस्तद्वितीया नितम्बिनी। यूथभ्रष्टा कुरङ्गीव किंकर्तव्यजडाऽभवत् ॥६७॥ १ त्रिषष्टिः १।२। ६६१-६६२ ॥ २ कस्येह-मु.॥ ३ इत: प्रभृति ६६ पर्यन्तं समानाः श्लोकाः त्रिषष्टिः १।२। ७३५-७३७ ॥ ४ त्रिषष्टि० १।२। ७४४ ॥
Jain Education Intel
For Private & Personal Use Only
w
ww.jainelibrary.org