________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम ॥ ४४ ॥
प्रथमः प्रकाशः श्लोकः ९ ॥४४॥
द्विविधाश्चारणा ज्ञेया जवा-विद्योत्थशक्तितः। तत्राद्या रुचकद्वीपं यान्त्येकोत्पातलीलया ॥१॥ वलन्तो रुचकद्वीपादेकेनोत्पतनेन ते । नन्दीश्वरे समायान्ति द्वितीयेन यतो गताः ॥२॥ ते चोर्ध्वगत्यामेकेन समुत्पतनकर्मणा । गच्छन्ति पाण्डकवनं मेरुशैलशिरःस्थितम् ॥३॥ ततोऽपि वलिता एकोत्पातेनायान्ति नन्दनम् । उत्पातेन द्वितीयेन प्रथमोपातभूमिकाम् ॥४॥ विद्याचारणास्तु गच्छन्त्येकेनोत्पातकर्मणा । मानुषोत्तरमन्येन द्वीपं नन्दीश्वराह्वयम् ॥५॥ तस्मादायान्ति चैकेनोत्पातेनोत्पतिता यतः । यान्त्यायान्त्यूर्द्धमार्गेऽपि तिर्यग्यानक्रमेण ते ॥६॥
अन्येऽपि बहुभेदाश्चारणा भवन्ति । तद्यथा आकाशगामिनः पर्यावस्थानिषण्णाः कायोत्सर्गशरीरा वा पादोक्षेपनिक्षेपक्रमाद्विना व्योमचारिणः । केचितु जल-जङ्घा-फल-पुष्प-पत्र-श्रेण्य-ग्निशिखा-धूम-नीहारा-ऽवश्याय-मेघवारिधारा-मर्कटकतन्तु-ज्योतीरश्मि-पवनाद्यालम्बनगतिपरिणामकुशलाः । जलमुपेत्य वापी-निम्नगा-समुद्रादिष्वप्कायिकजीवानविराधयन्तो जले भूमाविव पादोत्क्षेपनिक्षेपकुशला जलचारणाः। भुव उपरि चतरङगुलप्रमिते आकाशे जङ्घानिक्षेपोक्षेपनिपुणा जङ्घाचारणाः । नानाद्रुमफलान्युपादाय फलाश्रयप्राण्य विरोधेन फलतले पादोत्क्षेपनिक्षेपकुशलाः फल
१ आव० मल० पृ. ७८-७९ । विशेषाव. गा० ७८२-७८६ ॥ २ तुल्यप्राया: प्रलोकाः त्रिषष्टिः १।१। ८७५८७९ ॥ ३ पाण्डुक-मु.॥ ४ दृश्यतां तिलोयप०४।१०३३-१०४७ । षटूखंडागमधवला० ९।४, १, १७ । तत्वार्थराजः ३॥ ३६॥
Jain Education Inter
For Private & Personal Use Only
H
ainelibrary.org