________________
अधुना व्याधिभिरयं कान्तिस+स्वतस्करैः। देहः समन्तादाक्रान्तो निःश्वासैरिव दर्पणः ॥३०॥ यथार्थमभिधायेति द्राक्तिरोहितयोस्तयोः। विच्छायं स्वं नृपोऽपश्यद्धिमग्रस्तमिव द्रुमम् ॥३१॥ अचिन्तयच्च धिगिदं सदा गदपदं वपुः । मुधैव मुग्धाः कुर्वन्ति तन्मूछौँ तुच्छबुद्धयः ॥३२॥ शरीरमन्तरुत्पन्नैर्व्याधिभिविविधैरिदम् । दीर्यते दारुणैर्दारु दारुकीटगणैरिव ॥३३॥ बहिः कथञ्चिद्यद्येतत् प्ररोच्येत तथापि हि। नैयग्रोधं फलमिव मध्ये कृमिकुलाकुलम् ॥३४॥ रुजा लुम्पति कायस्य तत्कालं रूपसम्पदम्। महासरोवरस्येव वारिशेवालवल्लरी ॥३५॥ शरीरं श्रन्थते नाशा, रूपं याति न पापधीः । जरा स्फुरति न ज्ञानं, धिक् स्वरूपं शरीरिणाम् ॥३६॥ रूपं लवणिमा कान्तिः शरीरं द्रविणान्यपि । संसारे तरलं सर्व कुशाग्रजलबिन्दुवत् ॥३७॥ अद्यश्वीन विनाशस्य शरीरस्य शरीरिणाम् । सकामनिर्जरासारं तप एव महत् फलम् ॥३८॥ इति सातवैराग्यभावनः पृथिवीपतिः। प्रव्रज्यां स्वयमादित्सुः सुतं राज्ये न्यत्रीविशत् ।।३९।। गत्वोद्याने सविनयं विनयन्धरसरितः । सर्वसावधविरतिप्रधानं सोऽग्रहीत्तपः ॥४०॥ महाव्रतधरस्यास्य दधानस्योत्तरान् गुणान् । ग्रामाद् ग्राम विहरतः समतैकाग्रचेतसः ॥४१॥ गाढानुरागबन्धेन सर्व प्रकृतिमण्डलम् । पृष्ठतोऽगात् करिकुलं महायूथपतेरिव ॥४२॥ - युग्मम् । १०सेवाल० शां. मु.॥ २ लथते-मु. खसं. । श्रथते-त्रिषष्टि०-४॥ ७॥ ३७॥ .
For Private & Personal Use Only
| ॥ ३७॥
Jain Education
Lonal
10
www.jainelibrary.org,