SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ कारणोच्छेदमन्तरेण न विपल्लक्षणस्य कार्यस्योच्छेदः शक्यक्रिय इति विपत्कारणपापनिर्धातहेतुत्वं योगस्याह भूयांसोऽपि हि पाप्मानः प्रलयं यान्ति योगतः । चण्डवाताद घनघना घनाघनघटा इव ॥ ६॥ बहन्यपि पापानि योगात प्रलयमुपयान्ति प्रचण्डवातोद्धता अतिघना मेघघटा इव ॥६॥ स्यादेतत्-एकजन्मोपार्जितं पापं योगः क्षिणुयादपि, अनेकभवपरम्परोपात्तपापस्य तु निर्मूलनं योगादसम्भावनीयमित्याह क्षिणोति योगः पापानि चिरकालाजितान्यपि । प्रचितानि यथैधांसि क्षणादेवाशुशुक्षणिः ॥ ७॥ ___ यथा चिरकालमीलितान्यपीन्धनानि क्षणमात्रप्रचितोऽप्यकृशः कृशानुर्भस्मसात् करोति। एवं योगः क्षणमात्रेणैव चिरसञ्चितपापसंक्षयक्षमो भवतीति ॥७॥ योगस्य फलान्तरमाहकफविषुण्मलामर्शसौषधिमहर्द्धयः । सम्भिन्नश्रोतोलब्धिश्च यौग ताण्डवडम्वरम् ॥८॥ १०पि कृशः-जैमुपा.॥ Jain Education Intem For Private & Personal Use Only Nw.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy