SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं प्रथमः प्रकाश: श्लोकः ४-५ योगशास्त्रम् योगस्यैव माहात्म्यमाहयोगः सर्वविपदल्लीविताने परशुः शितः । अमूलमन्त्रतन्त्रं च कार्मणं निर्वृतिश्रियः ॥५॥ सर्वा विपद आध्यात्मिका-ऽऽधिभौतिका-ऽधिदैविकलक्षणाः, ताश्वातिविततत्वावल्लीरूपाः, तासां वितानः समूहः, तत्र तीक्ष्णः परशुर्योग इत्यनर्थपरिहारो योगस्य फलम् । उत्तरार्द्धनार्थप्राप्तिः। मोक्षलक्ष्म्याः परमपुरुषार्थरूपाया मूल-मन्त्र-तन्त्रपरिहारेण कार्मणं संवननं योगः । कार्मणं हि मूल-मन्त्र-तत्रविधीयते । योगस्तु मूलादिरहित एव मोक्षलक्ष्मीवशीकरणहेतुरिति ॥५॥ १ “यद्यप्येकं दुःखं तथापि निमित्तानामध्यात्मा-ऽधिभूता-ऽधिदैवलक्षणानां भेदादस्य भेदोपचार....आध्यात्मिकं हि द्विविधं शारीरं मानसं च । शारीरं तावद् वात-पित्त-प्रलेष्मणां वैषम्यनिमित्तम् । मानसं काम-क्रोध-लोभ-मोहविषाद-भयेा -ऽसयाऽरत्यविशेषदर्शननिमित्तम् । आधिभौतिकं च मनुष्य-पशु-मृग-पक्षि-सरीसृप-स्थावरनिमित्तम् । आधिदैविक शीतोष्णवातवर्षाशन्यवश्यायावेशनिमित्तम् ।"-सांख्यकारिकायुक्ति पृ०५॥ २ "कार्मणं मूलकर्माथ संवननं वशक्रिया। ६ । १३४।...... मूलैरोषधादिभिवंशीकरणं मूलकर्म । समन्ताद् बन्यते सेव्यते वाऽनेन संवननम् । वशे करणं वशक्रिया, वशीकरणमित्यर्थः !” अभि० चिन्ता० स्वो० ॥ " मूलानां वा वनस्पत्यवयव विशेषाणां कर्म मूलकर्म ।"-पञ्चाशकवृ० १३ । १९ ॥ Jain Education Inter For Private & Personal Use Only w.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy