________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
प्रथमः प्रकाश श्लोकः३
व्यपदिश्येभदन्ताख्यहस्तकाभिनयं मुहुः । गाढमङ्गपरिष्वङ्गसंज्ञां काचिञ्च निर्ममे ॥१११॥ सञ्चारयन्त्यन्तरीयं नीवीनिविडनच्छलात् । नितम्बबिम्बफलकं काचिदाविरभावयत् ॥११२॥ अङ्गभङ्गापदेशेन वक्षः पीनोन्नतस्तनम् । सुचिरं रोचयामास काचिद् रुचिरलोचना ॥११३॥ यदि त्वं वीतरागोऽसि राग तन्नस्तनोपि किम् । शरीरनिरपेक्षश्चेद्दत्से वक्षोऽपि किं न नः ॥११४॥ दयालुर्यदि वासि त्वं तदानी विषमायुधात् । अकाण्डाकृष्टकोदण्डादस्मान्न वायसे कथम् ॥११५।। उपेक्षसे कौतुकेन यदि नः प्रेमलालसाः। किश्चिन्मात्रं हि तद्युक्तं मरणान्तं न युज्यते ॥११६॥ स्वामिन् कठिनतां मुश्च पूरयास्मन्मनोरथान् । प्रार्थनाविमुखो मा भूः काश्चिदित्यूचिरे चिरम् ।।११७॥ एवं गीता-ऽऽतोद्य-नृत्तैर्विकारैराङ्गिकैरपि । चादुभिश्च सुरस्त्रीणां न चुक्षोभ जगत्प्रभुः ॥११८॥ एवं रात्रौ व्यतीतायां ततो विहरतः प्रभोः । निराहारस्य षण्मासान् सुराधम उपाद्रवत् ॥११९॥ भट्टारक सुरवं तिष्ठ स्वैरं भ्रम गतोऽस्म्यहम् । षण्मासान्ते ब्रुवन्नेवं खिन्नः सङ्गमकोऽगमत् ॥१२०॥ १ गजदन्तः कराभिनयः । अस्य स्वरूपम्"कूपरासंचितो हस्तौ यदास्तां सर्पशीर्षकौ । गजदन्त: स तु करः कर्म चास्य निबोधत ॥१४७।। एष च वधूवराणामुद्राहे चातिभारयोगेन । स्तम्भग्रहणे च तथा शलशिलोत्पाटने चेष ॥१८॥"-नाटयशा० अ० ९॥
२ यन्त्युत्तरीयं-खं. त्रिषष्टि० १०।४।२७४ ॥
Jain Education Inte23
For Private & Personal Use Only
alww.jainelibrary.org