SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ।। २४ ।। Jain Education Inta raise प्रभोः कण्ठे कर्णयोर्भुजदण्डयोः । जङ्घयोश्च क्षुद्रपक्षिपञ्जराणि व्यलम्बयत् ॥ ७० ॥ खगैश्चञ्चनखाघातैस्तथा दद्रे प्रभोस्तनुः । यथाच्छिद्रशताकीर्णा तत्पअरनिभाऽभवत् ॥७१॥ तत्राप्यसारतां प्राप्ते पक्वणे पक्वपत्रवत् । उत्पादितमहोत्पातं खखातमजीजनत् ||७२ || अन्तरिक्षे महावृक्षांस्तृणोत्क्षेपं समुत्क्षिपन् । विक्षिपन् पांसुविक्षेपं दिक्षु च ग्रावकर्करान् ॥७३॥ सर्व्वतो रोदसीगर्भ भस्त्रापूरं च पूरयन् । उत्पाटयोत्पाट्र्य वातोऽसौ भगवन्तमपातयत् ॥ ७४ ॥ युग्मम् | तेनापि खरवातेनापूर्णकामो विनिर्ममे । घुस कुलकलङ्कोऽसौ द्राक् कलङ्कलिकानिलम् ||७५ || भूभृतोऽपि भ्रमयितुमलङ्कमणविक्रमः । भ्रमयामास चक्रस्थमृत्पिण्डमिव स प्रभुम् ||१६|| भ्रम्यमाणोऽर्णवावर्त्तेनेव तेन नभस्वता । तदेकतानो न ध्यानं मनागपि जहाँ प्रभुः ॥७७॥ वज्रसारमस्कोsयं बहुधाऽपि कदर्थितः । न क्षोभ्यते कथमहं भग्नासूर्यामि तां सभाम् ॥ ७८|| तदस्य प्राणनाशेन ध्यानं नश्यति नान्यथा । चिन्तयित्वेति चक्रे स कालचक्रं सुराधमः ॥ ७९ ॥ १ पांशु - शां मु. ॥ २ “ ताहे खरघायं विउब्बइ जेण सक्का मंदरं पि चालेडं, न पुण सामी विचल, तेण उप्पाडेत्ता उप्पाडेत्ता पाडेइ । पच्छा कलंकलियवायं विउब्बर, जेण जहा चक्काइन्द्रगो तहा भमाडिज्जइ नदिआवत्तो वा । जाहे पवं न सक्का ताहे कालचक्कं विउव्वति । " - आव० हारि० पृ. २१७B | आव० ० पृ० ३०५ । आव ० म० पृ० २९० । “पच्छा कलंक लियावायं विरur, तेण वि चक्काविद्धो व्य सलिलायत्तनिवडिओ व भामिओ जिणो देहमेत्तेण, न उण चित्तासरणं । " महावीर० पृ० २२८ B || For Private & Personal Use Only प्रथम: प्रकाशः श्लोक ३ ॥ २४ ॥ 5 10 15 www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy