SearchBrowseAboutContactDonate
Page Preview
Page 941
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
[816] Chhakkanḍāgama Page Number 701 701 703 703 703 703 Serial Number (Prakṛti Anuyoḍadvār) 11 Sanjogāvaraṇṭuṁ Cauṣaddhiṁ Thāvaē Duvē Rāsiṁ. Aṇṇoṇṇasamabhāso Rūvūṇṁ Nidise Gaṇidaṁ. || Pajjaya-Akṣara-Pada-Saṁghāday-Paḍivatti-Jogadārāī. Pāhuḍapāhuḍ-Vathū Puvva Samāsā Ya Bodḍhavvā. || Ogāhaṇā Jahaṇṇā Niyamā Du Suhumaniḍogoḍajīvass. Jadḍehī Tadḍehī Jahaṇiyā Khettado Ohī. || 14 Aṅgula Māvaliyāē Bhāgamasaṁkhejjā Do Vi Saṁkhejjā. Aṅgula Māvaliyantō Āvaliyaṁ Cāṅgulapuḍhattam. || 15 Āvaliyapuḍhattam Ghaṇahaththo Tah Gāuaṁ Muhuttanto. Joyana Bhiṇṇamuhuttam Divasantō Paṇṇavīsaṁ Tu. || 16 Bharahhammi Addhamāsaṁ Sāhiyamāsaṁ Ca Jambudīvammi. Vāsaṁ Ca Maṇualoe Vāsapuḍhattam Ca Rujagammi. || 17 Saṁkhejjadīmē Kāle Dīva-Samuddā Havanti Saṁkhejjā. Kālammi Asaṁkhejjē Dīva-Samuddā Asaṁkhejjā. || Kālo Caduṇṇ Vuḍḍhī Kālo Bhajidavyo Khetavuḍḍhīē. Vuḍḍhīē Davva-Pajjaya Bhajidavya Khetta-Kāla Du. Teyā-Kammasarīraṁ Teyādavvaṁ Ca Bhāsadavvaṁ Ca. Bodḍhavvaṁasaṁkhejjā Dīva-Samuddā Ya Vāsā Ya. || Paṇuvīsa Joyaṇāṇṁ Ohī Vēntara-Kumāra Vaggāṇṁ. Saṁkhejjā Joyaṇāṇṁ Jodisiyāṇṁ Jahaṇṇohī. || Asurāṇamasaṁkhejjā Koḍīo Sesajodisaṁtāṇṁ. Saṁkhātīdasahassā Ukkassṁ Ohīvisaō Du. || Sakkīsāṇā Paḍhamaṁ Doccaṁ Tu Saṇakkumāra-Māhindā. Tacaṁ Tu Bamha-Lantaya Sukka-Sahassārayā Cotthī. || Āṇada-Pāṇadavāsī Tah Āraṇa-Accudā Ya Jē Devā. Passanti Pañcamakhidi Chaṭṭhimi Gevajjayā Devā. || 704 704 704 705 705 705 706
Page Text
________________ ८१६] छक्खंडागम पृष्ठाङ्क ७०१ ७०१ ७०३ ७०३ ७०३ ७०३ क्रमाङ्क ( प्रकृति अनुयोगद्वार ) ११ संजोगावरणटुं चउसद्धिं थावए दुवे रासिं । अण्णोण्णसमभासो रूवूणं णिदिसे गणिदं ॥ पज्जय-अक्खर-पद-संघादय-पडिवत्ति-जोगदाराई । पाहुडपाहुड-वत्थू पुव्व समासा य बोद्धव्वा ॥ ओगाहणा जहण्णा णियमा दु सुहुमणिगोदजीवस्स । जद्देही तद्देही जहणिया खेत्तदो ओही ॥ १४ अंगुलमावलियाए भागमसंखेज्ज दो वि संखेज्जा । अंगुलमावलियंतो आवलियं चांगुलपुधत्तं ॥ १५ आवलियपुधत्तं घणहत्थो तह गाउअं मुहुत्तंतो । जोयण भिण्णमुहुत्तं दिवसंतो पण्णवीसं तु ॥ १६ भरहम्मि अद्धमासं साहियमासं च जंबुदीवम्मि । वासं च मणुअलोए वासपुधत्तं च रुजगम्मि ॥ १७ संखेज्जदिमे काले दीव-समुद्दा हवंति संखेज्जा । कालम्मि असंखेज्जे दीव-समुद्दा असंखेज्जा ॥ कालो चदुण्ण वुड्ढी कालो भजिदव्यो खेतवुड्ढीए । वुड्ढीए दव्व-पज्जय भजिदव्या खेत्त-काला दु । तेया-कम्मसरीरं तेयादव्वं च भासदव्वं च । बोद्धव्वमसंखेज्जा दीव-समुद्दा य वासा य ।। पणुवीस जोयणाणं ओही वेंतर-कुमार वग्गाणं । संखेज्ज जोयणाणं जोदिसियाणं जहण्णोही ॥ असुराणमसंखेज्जा कोडीओ सेसजोदिसंताणं । संखातीदसहस्सा उक्कस्सं ओहिविसओ दु॥ सक्कीसाणा पढमं दोच्चं तु सणक्कुमार-माहिंदा । तचं तु बम्ह-लंतय सुक्क-सहस्सारया चोत्थी॥ आणद-पाणदवासी तह आरण-अच्चुदा य जे देवा । पस्संति पंचमखिदि छट्ठिम गेवज्जया देवा ।। ७०४ ७०४ ७०४ ७०५ ७०५ ७०५ ७०६ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600006
Book TitleShatkhandagam
Original Sutra AuthorPushpadant, Bhutbali
Author
PublisherWalchand Devchand Shah Faltan
Publication Year1965
Total Pages966
LanguageSanskrit, Hindi
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy