SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
[3, 324] Sammattaggaṇāe bandha-sāmittaṃ [509] Appamattāpuvvakaraṇauvvamā bandhā. Apuvvakaraṇauvvamaddhāe saṃkhejje bhāge gantvūṇa bandho vocchijjadi. Ede bandhā, avaseṣā abandhā || 316 || Apramatta and apūrvakaraṇa upashamaka bandhas. Going to the innumerable part of the apūrvakaraṇa upashamaka, the bandha is destroyed. These are bandhas, the rest are abandhas || 316 || Sāsagasammādiṭṭhī madiannāṇibhaṃgo || 317 || Sammāmicchāiṭṭhī asaṃjadabhaṃgo || 318 || The exposition of the sāsādana-samyagdṛṣṭis is like that of the mati-ajñānīs || 317 || The exposition of the samyagmithyādṛṣṭis is like that of the asaṃyatas || 318 || Micchāiṭṭhīṇamabhavasidhdhiya bhaṃgo || 319 || Michyādṛṣṭi jīvōṃkī prarupanā abhavyasiddhika jīvōṃke samān hai || 319 || Saṇṇiyāṇuvādeṇa saṇṇīsu jāva titthayare tti oghabhaṃgo || 320 || Saṃjñīmārganānusāra saṃjñī jīvōṃmeṃ tīrthaṃkara prakṛti tak prakaṭa prarupanā ogha ke samān hai || 320 || Ṇavari viseṣo sādāvedaṇīyassa cakkhudasaṇibhaṃgo || 321 || Viśeṣatā itanī hai ki sātāvedanīyakī prarupanā cakṣudarshaniyōṃke samān hai || 321 || Asaṇṇīsu abhavasidhdhiyabhaṃgo || 322 || Asaṃjñī jīvōṃmeṃ prakaṭa prarupanā abhavyasiddhika jīvōṃke samān hai || 322 || Āhārāṇuvādeṇa āhāraeshu oghaṃ || 323 || Aṇāhāraeshu kammiyabhaṃgo || 324 || According to the āhāra-mārganā, the exposition of the āhārakas is like that of the ogha || 323 || The exposition of the anāhārakas is like that of the kārmaṇakāyayogīs || 324 || || Iti bandhasāmittavicayānugama samāpta || 3 ||
Page Text
________________ ३, ३२४] सम्मत्तमग्गणाए बंध-सामित्तं [५०९ अप्पमत्तापुव्वकरणउवसमा बंधा । अपुव्वकरणुवसमद्धाए संखेज्जे भागे गंतूण बंधो वोच्छिज्जदि । एदे बंधा, अवसेसा अबंधा ॥ ३१६ ॥ __ अप्रमत्त और अपूर्वकरण उपशमक बन्धक हैं। अपूर्वकरण उपशमकालके संख्यात बहुभाग जाकर बन्ध व्युच्छिन्न होता है । ये बन्धक हैं, शेष अबन्धक हैं ॥ ३१६ ॥ सासगसम्मादिट्ठी मदिअण्णाणिभंगो ॥३१७॥ सम्मामिच्छाइट्टी असंजदभंगो ॥ सासादनसम्यग्दृष्टियोंकी प्ररूपणा मतिअज्ञानियोंके समान है ॥ ३१७ ॥ सम्यग्मिथ्यादृष्टियोंकी प्ररूपणा असंयतोंके समान है ॥ ३१८ ॥ मिच्छाइट्ठीणमभवसिद्धिय भंगो ॥ ३१९ ॥ मिध्यादृष्टि जीवोंकी प्ररूपणा अभव्यसिद्धिक जीवोंके समान है ॥ ३१९ ॥ सण्णियाणुवादेण सण्णीसु जाव तित्थयरे त्ति ओघभंगो ॥ ३२० ॥ संज्ञीमार्गणानुसार संज्ञी जीवोंमें तीर्थंकर प्रकृति तक प्रकृत प्ररूपणा ओघके समान है ॥ णवरि विसेसो सादावेदणीयस्स चक्खुदंसणिभंगो ॥ ३२१ ॥ विशेषता इतनी है कि सातावेदनीयकी प्ररूपणा चक्षुदर्शनियोंके समान है ॥ ३२१ ॥ असण्णीसु अभवसिद्धियभंगो ॥ ३२२ ॥ असंज्ञी जीवोंमें प्रकृत प्ररूपणा अभव्यसिद्धिक जीवोंके समान है ॥ ३२२ ॥ आहाराणुवादेण आहारएसु ओघं ॥३२३॥ अणाहारएसु कम्मइयभंगो ॥३२४॥ आहारमार्गणानुसार आहारक जीवोंकी प्ररूपणा ओघके समान है ॥३२३॥ अनाहारकोंकी प्ररूपणा कार्मणकाययोगियोंके समान है ॥ ३२४ ॥ ॥ इस प्रकार बन्धस्वामित्वविचयानुगम समाप्त हुआ ॥ ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600006
Book TitleShatkhandagam
Original Sutra AuthorPushpadant, Bhutbali
Author
PublisherWalchand Devchand Shah Faltan
Publication Year1965
Total Pages966
LanguageSanskrit, Hindi
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy