SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
[1.9-7.35] Jīvaṭṭhāṇa-Cūliyāe Jahanṇatṭhidiparupaṇā [309 Asankhyātavaṁ Bhāgase Kama Sāgaropamke Do Bate Sāt Bhāga (3) Mātra Hotā Hai || 24 || Antomuhutta Mābādhā || 25 || - Ukt Strīvedādi Prakṛtiyonkā Jaghanya Ābādhākāla Antarmuhūrta Mātra Hotā Hai || 25 || Ābādhūniyā Kammadvīdī Kammaṇiseo || 26 || Ukt Prakṛtiyonkī Ābādhākāla Se Hīn Jaghanya Karmastīti Pramaṇ Unkā Karmaniṣeka Hotā Hai || 26 || Niraȳau'a Devāu'assa Jahanṇao Hidibandho Dasavāsasahasāṇi || 27 || Nārakāyu Aura Devāyuka Jaghanya Stītibandha Das Hazār Varṣa Mātra Hotā Hai || 27 || Antomuhutta Mābādhā || 28 || Nārakāyu Aura Devāyuka Ābādhākāla Antarmuhūrta Mātra Hotā Hai || 28 || Āvādhā || 29 || Is Ābādhākālamen Nārakāyu Aura Devāyu Kī Karmastīti Bādhārahita Hotī Hai || 29 || Kammaṭṭhidī Kammaṇiseo || 30 || Nārakāyu Aura Devāyu Kī Karmastīti Pramaṇ Unkā Karmaniṣaka Hotā Hai || 30 || Tirikkhāu'a-Maṇusāu'assa Jahanṇao Hidibandho Khuddābhavaggahaṇam || 31 || Tiriyagāyu Aura Manuṣyāyuka Jaghanya Stītibandha Kṣudrabhavagrahaṇ Pramaṇ Hotā Hai || 31 || Antomuhutta Mābādhā || 32 || Tiriyagāyu Aura Manuṣyāyuka Jaghanya Ābādhākāla Antarmuhūrta Mātra Hotā Hai || 32 || Āvādhā || 33 || Is Ābādhākālamen Tiriyagāyu Aura Manuṣyāyu Kī Karmastīti Bādhārahita Hotī Hai || 33 || Kammaṭṭhidī Kammaṇiseo || 34 || Tiriyagāyu Aura Manuṣyāyu Kī Karmastīti Pramaṇ Unkā Karmaniṣeka Hotā Hai || 34 || Niraȳagādi-Devagādi-Ubbiyasarīra-Ubbiyasarīra'angovaṁgaṁ Niraȳamadi-Devagādi Gāoggaṇānupabbīṇā Māṇam Jahanṇago Dvidibandho Sāgarovamasahasassa'ssa Ve-Sattbhāga Palidovamassa Sankhejadībhagēṇ Uṇayā || 35 || Narakagati, Devagati, Vaikriyikaśarīra, Vaikriyikaśarīra'angopaṁgaṁ, Narakagatiprāyogyānupaūrvī Aura Devagatiprāyogyānupaūrvī Nāmakoka Jaghanya Stītibandha Palyopamake Sankhyātavaṁ Bhāgase Hīn Sāgaropamasahasrake Do Bate Sāt Bhāga (3) Mātra Hotā Hai || 35 ||
Page Text
________________ १,९-७, ३५] जीवट्ठाण-चूलियाए जहण्णट्ठिदिपरूपणा [३०९ असंख्यातवें भागसे कम सागरोपमके दो बटे सात भाग ( 3 ) मात्र होता है ॥ २४ ॥ अंतोमुहुत्तमाबाधा ॥ २५ ॥ - उक्त स्त्रीवेदादि प्रकृतियोंका जघन्य आबाधाकाल अन्तर्मुहूर्त मात्र होता है ॥ २५ ॥ आबाधूणिया कम्मद्विदी कम्मणिसेओ ॥२६॥ उक्त प्रकृतियोंकी आबाधाकालसे हीन जघन्य कर्मस्थिति प्रमाण उनका कर्मनिषेक होता है ॥२६॥ णिरयाउअ देवाउअस्स जहण्णओ हिदिबंधो दसवाससहस्साणि ॥ २७॥ नारकायु और देवायुका जघन्य स्थितिबन्ध दस हजार वर्ष मात्र होता है ॥ २७ ॥ अंतोमुहुत्तमाबाधा ॥ २८ ॥ नारकायु और देवायुका आबाधाकाल अन्तर्मुहूर्त मात्र होता है ॥ २८ ॥ आवाधा ॥ २९ ॥ इस आबाधाकालमें नारकायु और देवायुकी कर्मस्थिति बाधारहित होती है ॥ २९ ॥ कम्मट्ठिदी कम्मणिसेओ ॥ ३०॥ नारकायु और देवायुकी कर्मस्थिति प्रमाण उनका कर्मनिषक होता है ॥ ३० ॥ तिरिक्खाउअ-मणुसाउअस्स जहण्णओ हिदिबंधो खुद्दाभवग्गहणं ॥३१॥ तिर्यगायु और मनुष्यायुका जघन्य स्थितिबन्ध क्षुद्रभवग्रहण प्रमाण होता है ॥ ३१ ॥ अंतोमुहुत्तमाबाधा ॥३२॥ तिर्यगायु और मनुष्यायुका जघन्य आबाधाकाल अन्तर्मुहूर्त मात्र होता है ॥ ३२ ॥ आबाधा ॥३३॥ इस आबाधाकालमें तिर्यगायु और मनुष्यायुकी कर्मस्थिति बाधारहित होती है ॥ ३३ ॥ कम्मठिदी कम्मणिसेओ ॥ ३४॥ तिर्यगायु और मनुष्यायुकी कर्मस्थिति प्रमाण उनका कर्मनिषेक होता है ॥ ३४ ।। णिरयगदि-देवगदि-उब्वियसरीर-उब्बियसरीरअंगोवंगं णिरयमदि-देवगदिगाओग्गाणुपुब्बीणामाणं जहण्णगो द्विदिबंधो सागरोवमसहस्सस्स वे-सत्तभागा पलिदोवमस्स संखेजदिभागेण ऊणया ॥ ३५ ॥ नरकगति, देवगति, वैक्रियिकशरीर, वैक्रियिकशरीरअंगोपांग, नरकगतिप्रायोग्यानुपूर्वी और देवगतिप्रायोग्यानुपूर्वी नामकोका जघन्य स्थितिबन्ध पल्योपमके संख्यातवें भागसे हीन सागरोपमसहस्रके दो बटे सात भाग (३) मात्र होता है ॥ ३५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600006
Book TitleShatkhandagam
Original Sutra AuthorPushpadant, Bhutbali
Author
PublisherWalchand Devchand Shah Faltan
Publication Year1965
Total Pages966
LanguageSanskrit, Hindi
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy