SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ८] २,१०१ (१६४९). ३२ २, १२६ ( १६७४ ). २, १४१ ( १६८९ ). ४ ' ૪૨ ४ ३ जैन साहित्य संशोधक [ अँड २ एष वः प्रथमो यज्ञो योऽमिष्टोमः, योऽनेनानिष्ट्वाऽन्येन यजते, स गर्तमभ्यपतत् । द्वादश मासाः संवत्सरो अग्निरुष्णो— अग्निर्ह्रिमस्य भेषजं—१७ - ताण्ड्यमहाब्राह्मण १६, १, २. - वा० स० सं० २३, १०= तै० सं० ७,४,१८,२. सत्येन लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यस् । -तै० सं० ५, २, ५.५. ज्योतिर्मयो हि शुद्धो यं पश्यन्ति धीरा यतयः संयतात्मानः ॥ १८ मुण्ड० उ०३, १, ५. हेमचन्द्र वळी २, १३७ मी गाथानी टीकामां पण आ अवतरण टांके छे. ( एक विज्ञानसन्ततयः सत्त्वाः । [ यत् सत् तत् सर्वं क्षणिकम् ] ) १९ ( [ क्षणिकाः सर्वसंस्काराः ] ) १०. टांके - या वाक्य अभयदेवसूरिए भगती सूनी टीका ३०, १ मां तथा मलयगिरिए नन्द्रिसूत्रनी टीकामां पण छे. वळी जुओ षड्दर्शनसमुच्चयनी गुणरत्नकृत टीका १. स्वप्नोपमं वै सकलमित्येष ब्रह्मविधिरञ्जसा विज्ञेयः । द्यावा पृथिवी । पृथिवी देवता [ आपो देवता ] -- शीलांकाचार्य आ अवतरण आ पछीनी गाथामा आपे छे. पुरुषो वै पुरुषत्वमते, पशवः पशुत्वस् । – हेमचंद्र मा अवतरण २,२१४ (१७७२) ५१ यो दीक्षामतिरेचयति । सप्ताहं प्रचरन्ति । सप्त वैशीर्षण्याः प्राणाः । प्राणा दीक्षा । प्राणैरेव प्राणां दीक्षामवरुन्धे । पूर्णाहुतिमुत्तम जुहोति । सर्व वै पूर्णाहुतिः । सर्वमेवाप्नोति । अथो इयं वै पूर्णाहुतिः । अस्यामेव प्रतितिष्ठति । १६. आखुं वाक्य आ प्रमाणे छे:- ' द्वादश मासाः संवत्सरः संवत्सरेणैवास्या अन्नं पचति यदनिचित् । ' १७. पूरुं अवतरण आ प्रमाणेएकाकी चरति चन्द्रमा जायते पुनः । अग्निर्हिमस्य भेषजं भूमिरावपनं महत् ॥ १७. उपनिषद्मां उपलब्ध पाठ आ प्रमाणे छे सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् । अन्तः शरीरे ज्योतिर्मयो हि शुभ्र यं पश्यन्ति यतयः क्षीणदोषाः ॥ १९. द्रष्टव्य - चन्द्रप्रभसूरिकृत प्रमेयरत्नकोष ८, पृ. ३० । महापण्डित रत्नकीर्तिकृत क्षणभङ्गसिद्धिप्रकरण (बिब्लिओधिका इण्डिका) पृ० ५४, मां आ वाक्य 'यत् सत् तत् क्षणिकम् ' आ प्रमाणे छे. वळी, जुओ रत्नप्रभकृत . रत्नाकरावतारिका परिच्छेद ५ . ( यशोविजय जैनप्रन्थमाला मुद्रित, पृ० ७६ ) २०. ए आखो लोक आ प्रमाणे छे क्षणिकाः सर्व संस्कारा अस्मितानां कुतः क्रिया । भूतियषां क्रिया सैव कारकं सैन चोच्यते ॥
SR No.542003
Book TitleJain Sahitya Sanshodhak Samiti 1923
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Karyalay
Publication Year1923
Total Pages126
LanguageHindi
ClassificationMagazine, India_Jain Sahitya Sanshodhak Samiti, & India
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy