SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ अंक १] ५२ २, २५२ (१८०० ). २, २५६ ( १८०४ ). ६' २, ३१८ ( १८६६ ). ७' ७२ २, ३३५ ( १८८३ ). प्रो. ल्युमन अने आवश्यक सूत्र. २, २५२ – बाद गाथा १८०० मी पण आपे छे. शृगालो वै एष जायते यः सपुरीषो दह्यते । या अवतरण वळी आगळ २, २५२ - चालू गाथा १८००-नी टीकामां आवे छे; तथा मूळ भाष्य २, २५२ मां पण सूचित छे. [ ( अभिष्टोमेन यमराज्यमभिजयति । ) ] --मैन्युपनि० ६, ३६. स एष विगुणो विभुर्न बद्धयते संसरति वा, नमुच्यते मोचयति वा । —सरखावो सांख्यकारिका ६२ . न वा एष बाह्यमभ्यन्तरं वा वेद । -सरखावो, बृहदारण्यकोपनिषद् ४, ३, २१. स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गलोकं गच्छति । — शतपथ ब्राह्मण १२, ५, २, ८. वळी शीलांकाचार्य आगळ २,४०३चालू गाथा १९५१ –नी टीकाम पण आ अवतरण ले छे. अपास सोमाम्, अमृता अभूस, अगमन् ज्योतिः, अविदाम देवान् । किं नूनमस्मान् तृणवदरातिः, किमु धूर्तिरमृत मर्त्यस्य ॥ ऋग्वेद संहिता ८, ४८, ३, तथा अथर्वशिरा उपनि० ३. २१ ८९ [ को जानाति मायोपमान् गीर्वाणान् इन्द्र - यम - वरुण - कुबेरादीन ? ] - वळी २, ३३४ - चालू गाथा १८८२ - नी टीकामा पण आ अवतरण छे. ( उक्थ - षोडारी - प्रभृति-ऋतुभिः यथाश्रुति यम- सोम-सूर्य- सुरमुरुस्वाराज्यानि जयति । -सरखावो, मैत्र्युपनिषद्, ६, ३६. अहीं मूळ भाष्यमा च आ अवतरण अनुवादित छे. २२ [ ( इन्द्र आगच्छ मेधातिथे मेषवृषण ) ] - तैत्तिरीय आरण्यक १, १२, ३; शतपथ ब्राह्मण ३, ३, ४, १८. (आखं वाक्य अ प्रमाणे --' इन्द्रागच्छ हरिव आगच्छ मेधातिथेः । मेष वृषणस्य मेने ।' ) [नारको वै एष जायते यः शूद्रान्नमश्नाति । २, ३३९ (१८८७). ८ २१. उपनिषद्मां वर्तमान पाठ नीचे प्रमाणे छे - अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् । किमस्मान्कृणवद रातिः किमु धृतिरमृतं मये च ॥ -आनन्दाश्रममुद्रित, पृ० १० ) २२. उपनिषद् आ बाबतना नीचे प्रमाणे रहेख मळे हे --' अभिहोत्रं जुहुयात्स्वर्गकामो यमराज्यमभिष्टो. नाभियति सोमराज्यमुक्येन, सूर्यराज्यं षोडशिना, स्वाराज्यमतिरात्रेण, प्राजापत्यमासहरू संवत्सरान्तऋतुनेति । ' आनन्दाश्रम मुद्रित, पृ० ४५७ १२ --
SR No.542003
Book TitleJain Sahitya Sanshodhak Samiti 1923
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Karyalay
Publication Year1923
Total Pages126
LanguageHindi
ClassificationMagazine, India_Jain Sahitya Sanshodhak Samiti, & India
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy