________________
श्री वर्तमान तीर्थ स्तवः । संमेतेऽवन्तिपुयाँ गजपुरिकपिले स्तभने केशरीये, चपापापायुगेऽष्टापदि मगसिपुरे भंडुकेप्यन्तरीक्षे । सिद्धाद्रावर्बुदे चाचलगढ़सहिते मंडपे राणपुर्याः । बन्दे तीर्थे जिनानां प्रतिकृतिमनिशं शाश्वतानन्ददात्रीम् ॥१॥ घाणेरे रैवताद्रावुदयपुरि जिरापल्लीधाम्नि प्रतापे नाणे बेडे फलोधौ चपलरगिरिगे ब्राह्मणे सत्यपुर्या । भोपाले तारणेऽद्रौ जगडियपुरि वा खेट-शंखेश्वरे च;
वन्दे तीर्थे. ॥ २॥ सेरीसे मातरे वा करमदिवहिके पल्लिधारानगर्यो.: चारूपे पत्तने श्रीनवपुरिनगरे भोयणी बीबडोदे । सत्यापुयाँ भरुचे सुरतपुरवरे कपटे जैनपुर्यां';
वन्दे तीथे. ॥ ३॥ दर्भावत्यां त्रसाल्यां सरखजनगरे आगरा दिल्लिघाम्नोः, काश्यां गोपे च दुर्गे करहट-पुरे नागदे वा समीने । मंडोदे गोगपुर्यामजयगिरियुते सोजते योघपुर्या,
.. वन्दे तीर्थे. ॥ ४॥ देवासिद्धाणहिल्लादनवरत-पुरे पत्तने झाल राख्ये, सादयाँ रत्नपुयाँ नडुलविजुवरकूकाणनाडलाइपूर्षु । मुंबय्यां भावपुर्या त्रिनयनकुधरे नाशिके गोधरे च;
वन्दे तीर्थे. ॥ ५ ॥ झालोरे पल्लिकायामिडर-वरनगरे भाकूखरे चोपरीए, शेरीषे राजधान्यामहमदनगरे खेट-पंचासरेषु । शीरोह्यां जामपुर्या वणथली नगरे मांगरोले च पोरे;
वन्दे तीर्थे. ॥६॥ हस्ते सानौ कदंके जनगिरिशिखरे पुण्यपूझांसी-पुर्योः; श्रीपुयाँ शेरूजे चामहिमदपुरवरे आसपुर्या बडोदे । सैलाने डुंगरादौ परसलीनगरे जावरे खाचरोदे,
वन्दे तीर्थे. ॥ ७ ॥ इत्येवं निजभावजागृतिकरं प्रातः समुत्थाय य-स्तीर्थोचं प्रयतः स्तवीति भरते श्वेतांबरीथैर्मतं, दृक्कर्णाध्वनि संश्रितं प्रतिदिनं शुद्धात्मना मोक्षदं, स्यादानन्द-समुद्रमाप्य सुमतिर्नित्यामृताब्धौ रतः ॥ ८ ॥