________________
पुस्त ४-थु
६ कूटार्थगर्भा चमत्कृतिगर्भा स्तुतिः सदा सदा सदा सेरः सदासादसदोदसः । साददाससदा सीद-सदो दास सदोऽसदः ॥१॥ दासदानक्षमो नेता, ताने मोक्षनदाः सदा । भवतापापहं शास्त्रं, स्त्रंशाहं पपातावभः ॥२॥ सनाऽऽसनाऽऽसीनसानुः न सीनोऽसानसे नसे । नसो नसा ससा नासी, नासिन्नो नसनोऽनसः ॥३॥ गुरुगाऽऽगाररोगाग़-रगारो सो गुरुः । रोगारिगरगागार-गिरे गुरु गैरिगुरुः ॥४॥
श्री सिद्धाचल-नोर्थस्तवनम् । सेवध्वं सिद्धाचलं रे...भविकाः ! भावरसेन । सिद्धा जीवाः संश्रिता रे ..अमितास्तीर्थबलेन ॥ तीर्थाधीश! पाहि भवाब्धेरतः त्वत्तो न परो हृदन्तः। तीर्थ तारकमादिमं रे, ज्ञातं तव तरणेन । वाचयमकोटियुतो रे, अनशनमात्मबलेन । २...
आदीश्वरनिर्देशडो रे...तीर्थ-महिमाझारेण । स्थितः पृथक्वं कृतं सदा रे...अविद्यजत्व बेन । ३ ॥ दुष्षमकाले दुर्लभो रे सेवाभावोऽपरेण । कर्मावलीहततेजसा रे, लब्धोऽसौ मे करेण ॥ ४ ॥ जनको जननी वल्लभारे, भ्राता सुत अपि के न । भवचक्रे भ्रमता न हि रे, लब्धा स्तेन सेवेन ॥ ५ ॥ सकलागमवाचनकृते रे, घटिकापक्रमगेन । निर्भेद समयामिनी रे, त्वत्पार्श्वयातेन ॥ ६ .
आयतिशुभमनिशं मुदारे, लधत्वद्ध्यामेन । तत्प्रणतस्त्वत्पादयोः रे, आनन्दादिमस्तेन ॥ ७॥