SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ . .. પૂજ્ય આગદ્વારકાચાર્યશ્રીએ રચેલા पुनितनामधेय श्रीयुत पू. सा. શ્રી સિદ્ધસેન-દિવાકર વિરચિત ) શ્રીન્યાયાવતાર ગ્રન્થઉપર પ્રૌઢ સંસ્કૃત ભાષાની ટીકાના अन्त्यमागे २०५ ४२सी મંગળ ભાવના देहोध्यक्ष तवाऽस्वेद ' आप्तेश ? ' दृष्टश्चित्ते जिनाधीश भावं त । 'कुर्यात् स्पष्ट कृतान्तो न यं कर्तुम, भूयाच्छक्तः समस्तार्थविद्योती ॥ १॥ . "दवे देहे न धर्मातिराप्येत, नैव स्वेदः किमौदारमंग तत् । ...... औदारं ते तनु प्रेक्ष्य नि:स्वेदं; कस्कः कुर्यात् तवाहन्त्यारेकाम् ॥ २ ॥ न्यायावतारविवृति विधत्सो, . . सिद्धः शुभो य इह पुण्यचयस्ततो मे। नित्यः परार्थकरणोद्यतमाभवान्तात् ; भूयामिनेन्द्रमतलम्पटमेव . चेतः ॥ ३ ॥
SR No.540007
Book TitleAgam Jyot 1972 Varsh 07
Original Sutra AuthorN/A
AuthorAgmoddharak Jain Granthmala
PublisherAgmoddharak Jain Granthmala
Publication Year1972
Total Pages260
LanguageGujarati
ClassificationMagazine, India_Agam Jyot, & India
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy