SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ આગમત સાધુઓ વડે ચિંતા રહિતપણે સર્વ કાર્ય નિષ્પત્તિવાળું (રાજમંદિર) छ, साथी तमे (माया, उपाध्यायो, ollateral, gul અને સામાન્ય સાધુઓ) વડે તે રાજમંદિર ભરચક રહેલું છે એમ કહેવાય છે. स्थविरा जनाः खल्वार्यालोका मन्तव्याः । - સાધીઓના સમુદાયે આ મંદિરમાં નિશ્ચ સ્થવિરાજન માનવા. ભાવવાહી મનનીય અર્થગંભીર સૂક્તિઓ [५. भागमाद्धा२४ कृतिम हो ( ५)माथी श्री आगममहिमास्तव (२२४ विविध छन्दोमयी इति)माथी | मननीय લેકે જિજ્ઞાસુઓના હિતાર્થે રજૂ કર્યા છે. સં.] ॥१॥ ( मता ७४) . स्मार' स्मार जिनपतिगदितानामागमाना सुपंक्ति कार कार तदुदितिविमलां सक्रियानां प्रवृत्ति । धारधार गति धृति-शयनोक्या-सनेषग्र-यत्न', ‘लब्ध्वाऽसङ्गां निखिलविदमितो निश्चयान् मोक्षगामी ॥ ॥२॥ (e-qala ७६) अपूर्व यं भूतिर्ज गति न मता नेक्षितिमिता, विभावं यद् द्रव्य भवति पुनरस्मात्तदुभयम् , जिनाद् द्रव्योद्भावो भवति गणिनां तवयमयम्, तवेदं चेत् साक्षान्न नमति नरस्त्वागमततिम् ॥ ॥3॥ ___ (शा-ति -७४) यो नैवागमतत्त्वरसिको जीवादितत्त्व ततः, सम्यग यो न परीक्षते न स बुधो मार्ग श्रितो निश्चलम् । नासौ वेत्ति यदागमस्य मनन सर्वाश्च चेष्टास्ततचेत् स्यात् तत् परमात्मभीवदमर स्यादन्यथाप्यन्यथा ॥
SR No.540007
Book TitleAgam Jyot 1972 Varsh 07
Original Sutra AuthorN/A
AuthorAgmoddharak Jain Granthmala
PublisherAgmoddharak Jain Granthmala
Publication Year1972
Total Pages260
LanguageGujarati
ClassificationMagazine, India_Agam Jyot, & India
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy