SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ अनेकान्त 72/3, जुलाई-सितम्बर, 2019 19. चैतन्य चन्द्रोदय / टीका / पृष्ठ 18 20. तथापि ते पूर्वदशा न मुक्ता मुक्ता विमोहादनुयान्ति मौनम् । वार्य विना वारक एष कोऽस्तु कर्माणि सप्तेति भवेद्धि दोष: ॥ ( चैतन्य चन्द्रोदय/ 12 ) 21. किंच, सत्त कम्माणि होज्ज, आवरणिज्जाभावे आवरणस्स सत्तविरोहादो । 22. पक्खीणघादिकम्मो अणंतवरवीरिओ अहियतेजो। जदो अदिंदओ सो णाणं सोक्खं च परिणमदि । (प्रवचनसार / 19 ) 25. ज्ञाने सुपूर्णे त्वघहानितोऽस्मिन् पूज्येऽर्हति ह्याप्ततयाऽनुयुक्ते । सुखं ह्यवाधं न हि दृश्यते तदिति प्रमाणात्सुखमस्तु भिन्नम्।। ( चैतन्य चन्द्रोदय 15 ) अनन्तवीर्येण विनाप्यनन्तं ज्ञानं सुखं किं समये समुक्तम् (चैतन्य चन्द्रोदय/94) 26. णव णोकषायविग्घचउक्काणं च य खयादणंतसुहं । अणुवममव्वावाहं अप्पसमुत्थं णिरावेक्खं । (चैतन्य चन्द्रोदय / टीका / पृ. 148 ) 27. वक्ता भवन्नो सकलज्ञ आप्त आत्मस्थ एवं प्रखरो न वक्ता । कमवहन्तेति विराग इष्टश्चास्मिन् प्रसंगे नहि दोषपुष्टः (चैतन्य चन्द्रोदय /95) 28. रत्नकरण्डक श्रावकाचार / 8 29. नानार्थमेकार्थमदस्त्वदुक्तं हितं वचस्ते निशमय्य वक्तुः । निर्दोषतां के न विभावयन्ति ज्वरेण मुक्तः सुगम: स्वरेण । । (चैतन्य चन्द्रोदय / टीका / उद्धृत श्लोक / पृ.150) 30. भुङ्क्तेऽत्र तिष्ठन् स गुणे सयोगे किमेकशो वा बहुशो द्विशो वा । रुग्णोऽप्यसातोदयतश्चिकित्स्यस्तनोरवस्था त्विति वेदितव्या ।। 79 तनुस्थितिः साऽमितवीर्यलाभात् सदागताभिस्तनुवर्गेणाभिः । मोहक्षयेऽलं न रुजे क्षुधायै वेदोऽप्यभावात्तदुदीरणायाः || ( चैतन्य चन्द्रोदय / 96-97) 31. चैतन्य चन्द्रोदय / टीका / पृ. 152 32. अनन्तशक्तौ च दुगादिपूर्ती कर्माणि सर्वाणि विहत्य मोक्षं । किं कारणं नो गतवान् स नोर्हन् नार्होऽसि वक्तुं त्विति हे हितैषिन् ।। (चैतन्य चन्द्रोदय / 98) 33. हन्तव्य मायुर्न यतोऽत्र हिंसा ततः स दूरः समुपैति मोक्षम् । आपूर्य पूर्ण स्वगतं तदायुः शेषान् समीकृत्य विधींश्च हत्वा ।। (चैतन्य चन्द्रोदय/99) - किशनगढ़, अजमेर (राज.)
SR No.538072
Book TitleAnekant 2019 Book 72 Ank 07 to 09
Original Sutra AuthorN/A
AuthorJaikumar Jain
PublisherVeer Seva Mandir Trust
Publication Year2019
Total Pages100
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy