________________
अनेकान्त 72/3, जुलाई-सितम्बर, 2019
19. चैतन्य चन्द्रोदय / टीका / पृष्ठ 18
20. तथापि ते पूर्वदशा न मुक्ता मुक्ता विमोहादनुयान्ति मौनम् ।
वार्य विना वारक एष कोऽस्तु कर्माणि सप्तेति भवेद्धि दोष: ॥ ( चैतन्य चन्द्रोदय/ 12 )
21. किंच, सत्त कम्माणि होज्ज, आवरणिज्जाभावे आवरणस्स सत्तविरोहादो ।
22. पक्खीणघादिकम्मो अणंतवरवीरिओ अहियतेजो।
जदो अदिंदओ सो णाणं सोक्खं च परिणमदि । (प्रवचनसार / 19 )
25. ज्ञाने सुपूर्णे त्वघहानितोऽस्मिन् पूज्येऽर्हति ह्याप्ततयाऽनुयुक्ते ।
सुखं ह्यवाधं न हि दृश्यते तदिति प्रमाणात्सुखमस्तु भिन्नम्।। ( चैतन्य चन्द्रोदय 15 ) अनन्तवीर्येण विनाप्यनन्तं ज्ञानं सुखं किं समये समुक्तम् (चैतन्य चन्द्रोदय/94) 26. णव णोकषायविग्घचउक्काणं च य खयादणंतसुहं ।
अणुवममव्वावाहं अप्पसमुत्थं णिरावेक्खं । (चैतन्य चन्द्रोदय / टीका / पृ. 148 ) 27. वक्ता भवन्नो सकलज्ञ आप्त आत्मस्थ एवं प्रखरो न वक्ता ।
कमवहन्तेति विराग इष्टश्चास्मिन् प्रसंगे नहि दोषपुष्टः (चैतन्य चन्द्रोदय /95)
28. रत्नकरण्डक श्रावकाचार / 8
29. नानार्थमेकार्थमदस्त्वदुक्तं हितं वचस्ते निशमय्य वक्तुः ।
निर्दोषतां के न विभावयन्ति ज्वरेण मुक्तः सुगम: स्वरेण । ।
(चैतन्य चन्द्रोदय / टीका / उद्धृत श्लोक / पृ.150)
30. भुङ्क्तेऽत्र तिष्ठन् स गुणे सयोगे किमेकशो वा बहुशो द्विशो वा । रुग्णोऽप्यसातोदयतश्चिकित्स्यस्तनोरवस्था त्विति वेदितव्या ।।
79
तनुस्थितिः साऽमितवीर्यलाभात् सदागताभिस्तनुवर्गेणाभिः ।
मोहक्षयेऽलं न रुजे क्षुधायै वेदोऽप्यभावात्तदुदीरणायाः || ( चैतन्य चन्द्रोदय / 96-97)
31. चैतन्य चन्द्रोदय / टीका / पृ. 152
32. अनन्तशक्तौ च दुगादिपूर्ती कर्माणि सर्वाणि विहत्य मोक्षं ।
किं कारणं नो गतवान् स नोर्हन् नार्होऽसि वक्तुं त्विति हे हितैषिन् ।।
(चैतन्य चन्द्रोदय / 98)
33. हन्तव्य मायुर्न यतोऽत्र हिंसा ततः स दूरः समुपैति मोक्षम् । आपूर्य पूर्ण स्वगतं तदायुः शेषान् समीकृत्य विधींश्च हत्वा ।।
(चैतन्य चन्द्रोदय/99) - किशनगढ़, अजमेर (राज.)