________________
18
ANEKANTA - ISSN 0974-8768
संदर्भ: 1. यो यत्राविसंवादकः सः तत्राप्तः, ततः परोऽनाप्तः।
तत्त्वप्रतिपादनमविसंवादः तदर्थज्ञानात्। (अष्टसहस्री/236) 2. तथा वेदेतिहासादिज्ञानातिशयवानापि।
न स्वर्गदेवताऽपूर्व-प्रत्यक्षकरणे क्षमः।। (कुमारिलभट्ट, मीमांसाश्लोकवार्तिक) 3. शाबरभाष्य/1-1-5
4. मज्झिमनिकाय 2-2-3, मूलमालुंक्यसूत्रसंवाद। 5. प्रशस्तपदभाष्य, पृ. 187, क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः- योगसूत्र। 6. तदाद्रष्टुः स्वरूपेऽवस्थानम्- योगसूत्र, 1-1-3 7. उपयोगो लक्षणम्, तत्त्वार्थसूत्र/2/8 8. णाणं पयासयं। 9. षट्खण्डागम पयदिसूत्र/78
10. प्रवचनसार/1/47, 48, 49 11. पस्सदि जाणदि य तहा तिण्णिवि काले सपज्जए सव्वे।
तह वा लोगमसेसं पस्सदि भयवं विगयमोहो।। (भगवती आराधना/2135) 12. सर्वस्य तत्त्वस्य भवान् प्रमाता, मातेव बालस्य हितानुशास्ता। गुणावलोकस्य जनस्य नेता, मयापि भक्त्या परिणूयतेऽद्य।।
(स्वयंभूस्तोत्र/सुपार्श्वजिनस्तवनम्/4) 13. स्थितिजनननिरोधलक्षणं, चरमचरं च जगत् प्रतिक्षणम्। इति जिन! सकलज्ञलांछन, वचनमिदं वदतांवरस्य ते।।
(स्वयंभूस्तोत्र/मुनिसुव्रतजिनस्तवनम्/4) 14. सूक्ष्मान्तरितदूरार्थाः प्रत्यक्षाः कस्यचिद्यथा।
अनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञसंस्थितिः।। (आप्तमीमांसा / 5) 15. दोषावरणयोर्हानि-निश्शेषास्त्यतिशायनात्।
क्वचिद्यथा स्वहेतुभ्यो बहिरन्तर्मलक्षयः।। (आप्तमीमांसा / 4) 16. ज्ञो ज्ञेये कथमज्ञः स्यादसति प्रतिबन्धने।
दाह्योऽग्निर्दाहको न स्यादसति प्रतिबन्धने।। (अष्टसहस्री/1/पृष्ठ 50) 17. (क) अस्ति सर्वज्ञः सुनिश्चितासम्भववद्बाधकप्रमाणत्वात्, सुखादिवत्।
(सिद्धिविनिश्चय/वृ. 8-6) (ख) अष्टसहस्री/कारिका/5 सर्वज्ञतायामघहानितश्च विज्ञानमात्रं किल कार्यकारि।।
(चैतन्य चन्द्रोदय / 10) 18. यद्वस्तुतो वस्तु समस्तमस्तु द्वन्द्वात्मक द्वन्द्वविमुक्त आह।
ज्ञानस्य साधो! विषयो विशेषः सामान्यमेतत्किल दर्शनस्य।। (चैतन्य चन्द्रोदय/11)