SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ अनेकान्त 67/1, जनवरी-मार्च 2014 चिर बद्धं गलइ सयं पलरहियं जाइ जोईणरव।।' अर्थात् योगीनां मन-वचन-कायानां च प्रवृत्तेखरुद्धे जाते निश्चितमेव कर्मणां आस्रवो निरुद्धो भवति तथा चिरबद्धानि कर्माणि स्वयमेव फलहीनत्वात् विनश्यनि। देवसेनः शुभचन्द्रः - देवसेनः मोहराजस्याभावफलं दर्शयन् दृष्र्टान्तिकशैल्यां उक्तवान् - ‘णिहए राए सेण्णं णासइ सयमेव गलियमाहप्पं। तह णिहयमोहराए गलंति णिस्सेसधाईणि।।' । - तत्त्वसार, गाथा-६५ अर्थात् रजविमृते महत्वहीना सेनाविनश्यति, तथैव मोहरुपस्य राज्ञः विनाशे समस्त कुकर्माणि स्वयमेव गलन्ति। अयमेव विषयः आप्तस्वरुपं एवं उक्तः - 'मोहकर्मरियोः नष्टे सर्वे ऐषांश्च विद्रुताः। छिन्नमूलतरोर्यदवद ध्वस्तं सैन्यमराजवत्।।' - आप्तस्वरुप, गाथा-७ अर्थस्तु सुस्पष्टएवास्ति। तत्वसारे परसमयस्य स्वरुपं विवेचयन् उक्तमस्ति - ‘ण लहइ भव्वो मोक्खं जावय परदव्ववापडो चित्तो। उग्गतपि कुणंतो सुद्धे भावे लहुँलहइ।। - तत्त्वसार, गाथा-३३ अर्थात् आवन्मनः परद्रव्य व्यापारेण युक्तमस्ति, तावत् उग्रं तपः कुर्वन् अपि भव्यजीवः मोक्षं प्राप्तुनं न शक्नोति। शुद्धभावे लीने सति शीघ्रमेव मोक्षमुपैति। अयमेव भावो ज्ञानार्णवे यथा - 'पृथगित्थं न वेत्ति यक्तनोर्वीत विभ्रमः। कुर्वन्नापि तपस्तीवं न स मुच्यते बन्धनै।।' __- ज्ञानार्णव, ३२/४७ अर्थात् विभ्रमरहितोऽपि यो जनः मां (आत्मानं) शरीरात् पृथग् न जानाति, स च तीव्र तपः कुर्वन्नापि बन्धनैर्न विमुच्यते। देवसेनस्तथा राजशेखरः - देवसेनः भावसंग्रह मिथ्यग्दृष्टितस्य वर्णनं कुर्वन् लिखितवान् - 'रंडा मुंडा चंडी सुंडी दिक्खिदाधम्मदारा, सीसेकता कामासता कामिया सक्यिारा। मण्जं मंसं मिट्ट भाखं मक्खियं जीव सोक्खं च दउसे धम्मे दिसये मोम्मे तं जिहो सग्गमोक्खं।'
SR No.538067
Book TitleAnekant 2014 Book 67 Ank 01 to 04
Original Sutra AuthorN/A
AuthorJaikumar Jain
PublisherVeer Seva Mandir Trust
Publication Year2014
Total Pages384
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy