________________
अनेकान्त 67/1, जनवरी-मार्च 2014
89
- भावसंग्रह, गाथा-१-२ अर्थात् या स्त्री विधवा स्यात् मुण्डिता स्यात्, चण्डी स्यात्, मदिरा सेवनक/ स्यात्, दीक्षिता भवेत् कस्यापि धर्मपत्नी स्यात्, शिष्या स्यात्, दान्ता स्यात्, कामसेनातत्परा स्यात् कमासक्ता वा, विविधविषयवती स्यात्, तस्याः सर्वे भोगं कुर्युः। समधिकमद्यपानं कर्तव्यम्, मांसभक्षणमपि कर्तव्यम्, जीवान् सुखंदातव्यम्। एवं कौलधर्मः विषयभोगेषु रमणीयोऽस्ति तथा तदनुसारं तेनेव स्वर्गमोक्षस्य प्राप्ति भवति।
कविः राजशेखरः संस्कतस्य बहश्रतो मर्धन्यो विद्वान वर्तते। तेन प्राकृतभाषायां एका कर्पूरमुरीसट्ठकं लिखितवान्। तस्य कर्पूरमंजर देवसेनस्य भावसंग्रहेण प्रभावितोऽस्ति। भावसंग्रहस्य अस्य श्लोकस्य मुर्याः निम्नश्लोके स्पष्टतया प्रभावो दृश्यते। यत्र कौलधर्मस्य वर्णनं तस्य धर्मस्यानुयायी मेखनंद इत्यनेन कारितवान -
'रंडा चंडा दिक्खिदा धम्मदारा मज्जं मंसं पिज्जए खज्जए अ। भिक्खा भोज्जं धम्मखंडंच सोज्जा कोलोधम्मो कस्सणो यादिरम्मो॥
- कर्पूरमंजरी, १/२३ अर्थात विधवा कलहकारिणी, करस्वभाववती तथा धर्मेऽस्मिन् दीक्षिता धर्मपन्त्या सन्ति। यदिशं मांस सेवन्ते। भिक्षाभोजनं तथा चर्मखण्डंशय्या वर्तते। एवभूतः कौलधर्म के नाकषयति। अन्यस्थलेष्वपि कौलमतस्य वर्णने द्वयोः भावसम्यमस्ति।
उक्तेन विवेचनेन स्पष्टमस्ति यत् आचार्यस्य देवसेनस्योपरि कुन्दकुन्दाचार्यस्य, गृद्धपिच्छाचार्यस्य, समन्तभद्राचार्यस्य, पूज्यपादाचार्यस्य एवं योगीन्द्रदेवस्य स्पष्टरूपेण प्रभावः परिलक्षते। एवमेव देवसेनाचार्योऽपि शुभचन्द्राचार्य तथा कविराजशेखरं प्रभावितवान। संदर्भ : १. तत्त्वार्थसूत्र-२९/५, विशेष वर्णन त्रिलोकसार में देखें। २. आलापपद्धति सूत्र ६ एवं तत्त्वार्थसूत्र ५/३० ३. वही ७ एवं वही ५/३८ ४. तत्त्वार्थ-१/६ ५. आलापपद्धति, सूत्र-३३ ६. तत्त्वार्थसूत्र-१/२९ ७ . आलापपद्धति, सूत्र ३७ ८. तत्त्वार्थसूत्र-१/११ ९. आलापपद्धति सूत्र-३८
- ७४, गांधीनगर, देवगढ़ रोड, नीलू तिवारी की गली, स्टेशन के पास,
ललितपुर-२८४ ४०३ (उ.प्र.)