________________
अनेकान्त 671, जनवरी-मार्च 2014 जीवस्य णत्थि रागो णवि दोसो णेव विज्जदे मोहो।
णो पच्चया ण कम्मं णोकम्मं चावि से णत्थि।। जीवस्स णत्थि वग्गो ण वग्गणा णेव फड्ढया केई। सो अज्झप्पाणा णेव य अणुभायठाणो वा।। जीवस्स णत्थि केई जोयाणया ण बंधठाणावा। णेव य उदयाणा मग्गणुणया केई।।। णो ठिदिबंधाणा जीवस्स ण संकिलेसठाणा वा। णेव विसोहिाणा णो संजमलद्धिठाणा वा।। णेव य जीवाणा ण गुणाणा व अत्थि जीवस्स। जेण दु एदे सव्वे पुग्गल दव्वस्स परिणामा।।
-समयसार, गाथा ५७-६२ अर्थात् वर्णः, गंधः, रसः, स्पर्शः, रुपं तथा संस्थानं एवं संहननं इति जीवस्य स्वभावा न सन्ति।वर्गः, वर्गणा, स्पर्धा, आध्यात्मस्थानं एवं अनुभागस्थानं एतेऽपि जीवस्य स्वभावा न सन्ति। किमपि योगस्थानं, बन्धस्थानं, उदयस्थानं, मार्गणास्थानं, एतेऽपि जीवस्य स्वभावा न सन्ति।स्थितिबन्धस्थानम् संक्लेशस्थानं, विशुद्धिस्थानम, संयमलब्धिस्थानम, जीवस्थानं, गुणस्थानं एतेऽपि सर्वे जीवस्य स्वभावाः न सन्ति। यतो ह्येते पुद्गलद्रव्यस्य संयोगेन जायमाना परिणामा सन्ति ।
कुन्दकन्दाचार्यस्य उक्तानां गाथानां शब्दगतः अर्थगतः एवं भावगतः प्रभावः देवसेनस्य तत्वसारस्य निम्नगाथासु स्पष्टरुपेण द्रष्टुं शक्यते। तेन समयसारस्यैव सारमादय एताः गाथाः प्रस्तुताः -
'जस्स ण कोहो माणो माया लोहो य सल्ल लेस्साओ। जाइ जरा मरणं चिय णिरंजणो सो अहं भणिओ।। णत्थि कलासंठाणं मग्गण गुणठाण जीवठाणाई। ण य लबिंधठाणा णोदयठाणाइय केई।। फास रसरूवगंधा सददादीया य जस्स णत्थि पणो। सुद्धो चेयणभावो णिरंजणो सो अहं भणिओ।।'
तत्त्वसार गाथा - १९-२१ अर्थात् यस्य न क्रोधो न च मानं अस्ति, न मायाः न च लोभः अस्ति, न शल्यं, न लेश्या अस्ति, न किमपि जन्म, जरा, मरणमस्ति, तदेव निरंजन अर्थात् आत्मा उक्तोऽति। तस्य न कापि कला, न च किमपि संस्थानं न च