________________
अनेकान्त 66/3, जुलाई-सितम्बर 2013
संदर्भ :
१.
२.
३.
४.
५.
६.
७.
तत्त्वार्थश्लोकवार्तिक ६/१ पं. माणिकचन्द कौन्देय, न्यायाचार्य की व्याख्या, पृ.४३१ स च कार्यवीड्. मनः कर्म तेनैवात्मनि ज्ञानावरणादिकर्मभिबन्धिस्य करणात् तस्य बन्धहेतुत्वोपपत्ते। त.श्लोक ६/१ पृष्ठ ४३२
प्रधान परिमाणो योग इत्युक्तं, तस्यात्मबन्धहेतुयोगात् । प्रधानस्यैव बन्धहेतुरसाविति चायुक्तं, बन्धस्योमयस्थत्व सिद्धेः । तर्हि जीवाजीव परिणामो बन्ध इति चेत्, सत्यं जीवकर्मणोबन्धिस्य तदुमयपरिणामहेतु कत्ववचनात् । त.श्लो. ६ / १ / पृ. ४३३
सकषायाकषाययोः संपरायिकेर्यापथयोः । तत्त्वार्थसूत्र ६/४ पुरुषोऽस्ति भोक्तृभावात् कैवल्यार्थं प्रवृत्तेश्च ।। सांख्य कारिका-१७? तरमाच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य कैवल्यं माध्यस्थ्यं दृष्ट्रत्वमकर्तृभावश्च ।। सां. का. १९ तस्मात्तत्संयोगादचेतनं चेतनवदिव लिंङ्ग । गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः।। सा. का.
39
२०
तत्र यह सुखहेतुः तत् सुखात्मकं सत्त्वम्, यत् दुःखहेतुस्तद्ध दुःखात्मकं रजः, यन्मोहहेतु स्तन्मोहात्मकं तमः। वाचस्पति मिश्र : सांख्य तत्त्व कौमुदी - १३वीं कारिका की व्याख्या सत्त्वं लघुप्रकाशकमिष्टमुपष्टम्मकं चलं च रजः । गुरुवरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ।। सांख्यकारिका-१३
८.
समयसार - गाथा, १८८
९.
समयसार, गाथा-२२ एवं समयसार, गाथा-४९
११. तत्त्वार्थश्लोक वार्तिक ६/११ पृ. ५००-५०१
१२. तत्त्वार्थश्लोक वार्तिक ६/११, पृष्ठ ४९९८-४९९
१३. तत्प्रदोषनिन्हवमात्सयन्ति रायासादनेापघाताज्ञानदर्शनावरणयोः - त.वा. ६/१०
१४. तत्त्वार्थश्लोक वार्तिक ६/१० की व्याख्या पृ. ४९०-४९२
१५. तत्त्वार्थश्लोक वार्तिक ६ / ३ की व्याख्या पृ. ४४८ १६. तत्त्वार्थश्लोक वार्तिक ६ / ३ की व्याख्या, पृ. ४४९ १७. तत्त्वार्थश्लोक वार्तिक ६/८ की व्याख्या, पृ. ४५६ १८. तत्त्वार्थश्लोक वार्तिक ६ / ११ की व्याख्या, पृ. ५०१
डॉ. रमेशचन्द जैन
मुहल्ला- कुँवर बालगोविन्द, बिजनौर - २४६ ७०१ (उ.प्र.)