SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ अनेकान्त 66/3, जुलाई-सितम्बर 2013 संदर्भ : १. २. ३. ४. ५. ६. ७. तत्त्वार्थश्लोकवार्तिक ६/१ पं. माणिकचन्द कौन्देय, न्यायाचार्य की व्याख्या, पृ.४३१ स च कार्यवीड्. मनः कर्म तेनैवात्मनि ज्ञानावरणादिकर्मभिबन्धिस्य करणात् तस्य बन्धहेतुत्वोपपत्ते। त.श्लोक ६/१ पृष्ठ ४३२ प्रधान परिमाणो योग इत्युक्तं, तस्यात्मबन्धहेतुयोगात् । प्रधानस्यैव बन्धहेतुरसाविति चायुक्तं, बन्धस्योमयस्थत्व सिद्धेः । तर्हि जीवाजीव परिणामो बन्ध इति चेत्, सत्यं जीवकर्मणोबन्धिस्य तदुमयपरिणामहेतु कत्ववचनात् । त.श्लो. ६ / १ / पृ. ४३३ सकषायाकषाययोः संपरायिकेर्यापथयोः । तत्त्वार्थसूत्र ६/४ पुरुषोऽस्ति भोक्तृभावात् कैवल्यार्थं प्रवृत्तेश्च ।। सांख्य कारिका-१७? तरमाच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य कैवल्यं माध्यस्थ्यं दृष्ट्रत्वमकर्तृभावश्च ।। सां. का. १९ तस्मात्तत्संयोगादचेतनं चेतनवदिव लिंङ्ग । गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः।। सा. का. 39 २० तत्र यह सुखहेतुः तत् सुखात्मकं सत्त्वम्, यत् दुःखहेतुस्तद्ध दुःखात्मकं रजः, यन्मोहहेतु स्तन्मोहात्मकं तमः। वाचस्पति मिश्र : सांख्य तत्त्व कौमुदी - १३वीं कारिका की व्याख्या सत्त्वं लघुप्रकाशकमिष्टमुपष्टम्मकं चलं च रजः । गुरुवरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ।। सांख्यकारिका-१३ ८. समयसार - गाथा, १८८ ९. समयसार, गाथा-२२ एवं समयसार, गाथा-४९ ११. तत्त्वार्थश्लोक वार्तिक ६/११ पृ. ५००-५०१ १२. तत्त्वार्थश्लोक वार्तिक ६/११, पृष्ठ ४९९८-४९९ १३. तत्प्रदोषनिन्हवमात्सयन्ति रायासादनेापघाताज्ञानदर्शनावरणयोः - त.वा. ६/१० १४. तत्त्वार्थश्लोक वार्तिक ६/१० की व्याख्या पृ. ४९०-४९२ १५. तत्त्वार्थश्लोक वार्तिक ६ / ३ की व्याख्या पृ. ४४८ १६. तत्त्वार्थश्लोक वार्तिक ६ / ३ की व्याख्या, पृ. ४४९ १७. तत्त्वार्थश्लोक वार्तिक ६/८ की व्याख्या, पृ. ४५६ १८. तत्त्वार्थश्लोक वार्तिक ६ / ११ की व्याख्या, पृ. ५०१ डॉ. रमेशचन्द जैन मुहल्ला- कुँवर बालगोविन्द, बिजनौर - २४६ ७०१ (उ.प्र.)
SR No.538066
Book TitleAnekant 2013 Book 66 Ank 01 to 04
Original Sutra AuthorN/A
AuthorJaikumar Jain
PublisherVeer Seva Mandir Trust
Publication Year2013
Total Pages336
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy